SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ IHAR साधुम्मा वको श्रीसूत्रकताङ्गचूर्णिः ॥३६६॥ HIS TIMearn Natmyanminena भावाच, तमसातो वा, जोतकरा ज्योतिष्का एवोच्चन्ते, ववगतगहचंद०, रोप्पणं च छिन्दित्ताणं सरीरावयवेहिं मेदवसा काओ, किण्हअगणि लोहे धम्ममाणे कालिया अग्गिजाला णिन्ति तारिसो तेहिं वो, फासा य उसिणवेदणाणं कक्खडफासा, से जहाणामए केइ असिपत्तेति वा, दुक्ख अधियासिज्जति दुरधियासा, असुभा णरगा, असुभा दरिसणेण सद्दगंधफरिसेण वा, वेदणाओवि असुभा, णो चेव णिद्दाति वा, णिद्दा पसुहित स्स होति, निद्रा च विस्सावणा इतिकृत्वा, तेग णत्थि, तं उज्जलं जाव वेदंति, एस ताव अयगोलदिटुंतो, गुरुगं आगंतुणत्थाकारा, इमो अण्णो रुक्खदिद्रुतो सिग्घपडणत्थं कीरति-से जहाणामए केयि रुक्खे सिया पचयग्गे जाते (सूत्रं ३८), एवामेव कालसमए सिग्छ गरएसूववज्जंति, ततो उव्यढे गब्भवतिएसु तिरियमणुएसु कम्मभूमगसंखेजवासाउएसु उववजति, ततो भुजो गम्भाओगभं जाव णरगाओ णरगंदाहिणगामिए जाव दुल्लभवोधिए एतस्स ठाणस्म, तस्स द्वाणे अणारिए, पढमस्स ह्याणस्स अधम्मपक्खस्स विभंगे आहिते ॥ अहावरे दोचस्स हाणस्स धम्मपक्खस्स विभंगे आहिजति (सूत्रं ३९),इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति, अणारभा अपरिग्गहा धम्मिया धम्मिट्ठा जाव विहरति, सुसीला सुब्बया उकंचगपडिविरता जावजीवाए सब्याओ पाणाइवायाओ पडि विरता जावजीवाए जे आवण्णे तहप्पगारा, उक्ता विरतिप्रकाराः, के च ते विरताः?, उच्यते, से जहाणामए केड पुरिसे अणगारा ईरियासमिता जाव सुहुत०, नत्थि तेसिं जाव विप्पमुक्का, तेसि णं भगवंताणं एतेणं विहारेगं विहरतार्ण जातामातावित्ती होत्था, यात्रामात्रा यया साध्यते, अक्खोवंजणवणाणुलेवणभृता, अथवा अर्चयन्ति तामित्यर्चा-शरीरं, एको जेसिं गम्भो शरीर वा, गतिकल्लाणा कल्लाणगती अणुत्तरोववाइएसु वेमाणिएसु वा, इन्द्रसामानिकत्रायस्त्रिंशलोकपालपरिषदात्मरक्षप्रकी MISSISATISHTHISPERITSAPHITORSATIONS ANDEITIATRICIDISAITHILITAMINSAITUNEITAMILSIPAHISAMUDRaintinine tantanese ॥३६६॥ Neuti
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy