SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्र अधर्मपक्षः ॥३६५|| 10 तणदितडिमादिसु वा ओल्लंविजंति, रुक्खि जीवन्तो मारेतुं, मूलाइतओ सलाए पोइजति, अवाणे सलं छोटुण मुहेण णिकालि-0 ताङ्गचूर्णिः जति, मूलभिण्णो मज्झे सूलाए भिजते, सत्थेणं कप्पेतुं लोणखारादीहिं सिंचिजति, बद्धा अवकप्पिजंति, पारदारिया सीहपुच्छिजंति, सीहो सीहीए समं ताव लग्गओ अच्छति जाव त्थामिगाणं दोण्हवि कईताणं छिण्णणेत्ता भवंति, एवं कस्सइ पुत्तगा छेत्तुं अप्पणए मुहे छिज्जंति, कडएण वेदितुं पलाविज्जति कडग्गिडडओ, कागिणिमंसं कागणिमे ताई से साई मंसाई कप्पेतुं खाविअंति, अण्णतरेणंति जेण अण्णे ण भणिता सुणिगकुंभिपागादि कुत्सिता माराः, एवं ताव बाहिरपुरिसाण दंडं करेइ, जावि से अमितरपरिसा भवति, तंजहा-माताइवा०, तेसिंपि आहालहुएत्ति वयणं वा ण कतं उबक्खेवो, कोडणासिओ हारितो मिन्नो वा इमंसि उदएणं सिंचह जहा मित्तदोमबत्तिए जाव अहिते परलोयंसि, एवं ताव बाहिरपरिसाए या अभंतरपरिसाए वा ते दुक्खेति जाव परितावेति, दुक्खाओ जाव अपडिविरता भवंति, ते पुण किं णु एवं करेंति ?, कामवनगा, ते य इमे छेदिणो, तेन उच्यते-एवामेव ते इत्थीकामभोगेसु मुच्छिता जाब वामाई भुंजितुं भोगा पसवितुं वेरायतणाई, कम्मं चेव, बहूणि अढकम्माणि सुबहुकालद्वितीयाई उस्सपणंति अणेकसो एकेकं पावायतणं जहादि8 हिसादि आयरति, संभारो णाम गुरुगत्तणं, गर्हितो, से जहाणामए, अयं हि पात्रिकृतं तरति, सिला वा विच्छिण्णतणेण चिरस्म णिच्छुड़ति, गोलओ पुण खिप्पं णिबुड्डति, एवामेव तहप्पगारं बज्जबहुले, 'पावे बज्जे वेरे०' गांधा, अयसोति एतेहि चेव जहुद्दिद्वेहि, उत्कंचणवंचणादीहि सहयासद्रोहादीहिं अगम्मगमणेहि य अयसो होति, जेसि च ताई चंचणहरणकण्णछेदणमारणादिकरणादि तेसिं अग्पियं होति, कालमासे 'णिचंधकार०' अणंधमप्यधीकुर्वन्तीति, | अण्णोविं णाम अंधकारो भवतीति, अपगासेसु गम्भघरोवरगादीस, ते पुर्ण जचंधमेव, मेहच्छण्णकालद्धरत्त इव तमसा उजोतकरा afilailam ANILITERATION - 1
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy