SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णि: ॥ ३६७॥ र्णकेषु न स्याभियोग्य किल्विपिककान्दर्पिकेषु, द्वितिकल्लाणेत्ति उकोसिया द्विती अजहण्णनणुकोसा वा, आगमेसिभदेति आगमेसे भवग्रहणे सिज्यंति, एस ट्ठाणे आरिए, एस खलु दोचस्स द्वाणस्स धम्मपक्खरस विभंगे आहिते । अहावरे तचस्स धम्मपक्खस्स मीसगस्स विभंगे (सूत्रं ४०), धम्मो बहुओ अधम्मो थोब चिकाउं, तेण अवम्ममीसओवि एस पक्खो अंततो धम्मपक्खे चैव विडिति, को दिŚतो ?, जहा नदीए के पुरिसे व्हायंति, केइ पुत्ताई सोयंति केड असुईणिवि मुहाई पक्खालेति, गोमाहिसकं च लगणमुत्तुस्सग्गं करेंति, तहावि तं उदगं बहुगत्तणेण ण विस्सीभवति, कलुमी कतंपि पसादति, जहा तु बहुगेण सीतोदएण श्रोत्रं उसिणोदगं सीतीकजति, एवं सावगाणं बहुअसंजमेणं थोवो असंजमो खविजति, उक्तं च-' सम्मदिट्ठी जीवो०' | जंपि य तंपि य संपदी वक्ष्यमाणमपि च, ते बहु अवरा जीवा जेसु सावगस्स पच्चक्खायं भवति, ते य उमे, तंजहा - पाईणं वा ४ संतेगतिया मणुस्मा अपिच्छा अप्पारमा अप्यपरिगगहा घम्मिया जाव वित्तिं कप्पेमाणा सुसीला एगातो पाणाइवायाओ पडि| विरता जावजीवाए एगच्चातो अप्पडिविरता, एगिदिएस अप्पडिविरया जाव जेयावण्णे तहप्पगारा, एगता ततोविमे से जहाणामए समणोवामगा भवति, उपासंति बच्चज्ञानार्थमित्युपामकाः, अधिगतजीवाजीवाः अभिगमउपलंभकुशलादयः शब्दाः ज्ञानार्थाः | अन्यान्येन त्वभिधानेनाभिधीयमानः बोधं मानमप्रमादमुत्पादयति, किरियंति वा एगट्ठे, अधिक्रियत इति अधिकरणं जीवमजीवं च, क्रियाहिकरणेण य कम्मं वच्झतित्ति बुच्चर, कुशला, जेण बंधो मोक्खिज्जति सो बन्धमोक्खो, असहेजा असंहरणिजा, जहा नातेहिं मेरु, न तु जहा वातप्पडागाणि सकांत विष्परिणावेतुं देवेहिवि, किं पुण माणुसेहिं १, अणतिकमणिज्जत्ति जहा कस्स सुमीलस्स गुरू अणतिकमणिजे एवं तेसिं अरहंता साधुगो सीलाई वा अणतिकमणिजाई, णिस्संकिताई, ते पुण किह अतिकमि साधुम्मा बकौ ॥३६७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy