SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ श्रीमत्रकवाङ्गचूर्णिः ॥३५॥ विविधो विशिष्टो वा विभागो विभङ्गः, तं पुरिसजातविभंग आइक्खिस्तामि, केसि सो विभंगो ?, उच्यते-णाणापण्णाणं, पापधुवानि नानार्थान्तरत्वे, प्रज्ञायते अनयेति प्रज्ञा, सा य उत्तमाधमा पण्णा, लोके दृष्टत्वात् , छट्ठाणपडिता वा पण्णा, छन्दोऽमिलाप इत्यनान्तरं, कोइ उच्चच्छन्दो भवति कोइ णीअच्छंदो भवति, उत्तमाधमप्रकृतिरित्यर्थः, उच्चे णामेगे उच्चच्छन्दो उच्चेणामेगे० भंगा। चत्तारि, 'णाणासीलाणं' सुसीलो दुस्सीलो इति, सुखभावभद्रा सुशीला, णाणादिहीणं तिनि तिसहाणि पावातियसयाणि दिट्ठीणं णाणारयीणं आहारविहारसयणासनाच्छादनाभरणयानवाहणगीतवादित्रादिषु अण्णमण्णस्स रुचति, 'णाणारंभाणं' कृपिपाशुपाल्यपाणिकविपणिशिल्पकर्मसेवादिपु गाणारंभो जाव 'णाणाज्झवसाणसंजुत्ताओ' शुभाशुभाध्यबसानानि तीवमध्यमानि इहलोकपडियद्वाणं परलोगणिप्पिवासाणं विसयतिसियाणं इणं णाणाविधं पावसुत्तपसंगं वण्णइस्सामि, तंजहा-भोम्म उप्पायं इत्थिलक्खणं जहा सति तणुईत्ति, तणुईति तन्वी, पुरिसलक्खणंति मानोन्मानप्रमाणानि यथा 'त्वचि भोगाः सुखं मांसे०%; हिनोति हीयते हयः, स्वस्य मानोन्मानप्रमाणवर्णजात्यादिलक्षणं गच्छतीति गजः तस्य लक्षणं 'सत्तंगपतिहिते'त्तिवण्णओ, गोणो मानोन्मानप्रमाणवपुर्वर्णखरादिलक्षणं, एवं चेव जाव लोगोत्ति चकच्छत्तस्स चउदसण्हं मणिकाकिणि चकवट्टिस्स, तस्स लक्खणं सारप्रभादीणि लक्षणानि, एतानि स्वमूर्तिनिष्पन्नानि लक्षणानि, इदाणि विज्ञानं तकम्मं बुच्चति, तंजहा-सुभगं दुभगं दुभगं सुभगं करेति विजाए, गब्भो जेण संभवति मोहं मेहुणे वा, जीवकरणं, अथर्वणवेदमन्त्रादि, हिदयउडियपक्खं सदोपैः, पाकान् शास्तीति पाकशासनः इन्द्रस्तस्येन्द्रजालं विद्या, दवाई घयमधुतंदुलादीनि दयाणि तेहिं होमं करेति दवहोम, एवं सबविजाकम्म, खत्तियाणं विजा खत्तियविज्जा इसत्थं धणुवेदादि, तत्थ विज्जाओ जहा अवशस्त्राणि, इदाणिं जोतिसं वुचति, तंजहा-चंदचरिया तं ॥३५४|| F I NITIOGRIHITHIYA maan HanuTIL HRIP
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy