SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥३५३।। क्रियास्थान प्रज्ञापना णस्थि, बंधो फुसणा य अस्थि, संपराइयस्सेव बद्धपुट्टणिध'तणिकायणा य णत्थि, रोयकाले अकम्भ वावि भवति 'सेय- | कालो'त्ति एस्सो कालो, सेत्ति णिसे, ईरियावहियाए कम्मे अकालो, तरस दोहं समयाणं परेणं अकम्मं वावि भवति, चशब्दो- ऽधिकवचनादिपु, तथा वेदनं पडुच्च अकर्म, तीतभावपण्णवणं पडुच कम्मं गुडघटदृष्टान्तो, दुविधा कम्मशरीरा बद्दुल्ला य मुकेल्ला य, मुकिल्लए पडुच कम्मं, एवं चग्रहणेन संभवता चसदेण च लभति, एवं खलु तस्स सावजति आहिजति एवं ताव वीतरागस्स, जे पुण सरागसंजता तेसिं संपराइया, ते पुण जाई एताई ईरियावहियवाई वारस किरियट्ठाणाई तेसु वदंतिनिकाउं ते तत्थऽणुव्वया, तेसिं प्रमादकपाययोगनिमित्तो संपराइयनंधो होइ, जत्थ प्रमादतः तत्थ कपाया य जोगा य णियमा, जोगे पुण | पुबिल्ला भजिता, पमादपचइयो णातिदीहकालद्वितीओ होति, कपायपच्चझ्या वा ऊणतरो अंतोगुहुत्तिो वा अट्ठसंवच्छरिओ, जो पुण कसायविरहितेण जोगेण बज्झति सो य ईरियावहिओ, हेडिल्ला पुण सावज्जा चेव वारस किरियाहाणाई भवंति, एवं पब्बइओ वा उप्पन्चइओ वा, एवं सरागसंयतस्स सावजो चेव, एताई पुण तेरस वदमाणसामिणा वुत्ताई तहा किमण्णेहिं वुत्ताई ? आगमेस्सी | वा भणितिहिंति ?, उच्यते-से वेसि जे अतीता ३, एताई तेरस किरियट्ठाणाई पगासिंसु वा ३ जहा जंबुद्दीवे दुवे सूरिया | तुल्लं उजोति, यथा वा तुल्यस्नेहोपादानात्प्रदीपास्तुल्यं प्रकाशयन्ति, वीतरागत्वात् सर्वज्ञत्वाच तुल्यमेवार्हन्तो भगवन्तः तीता| नागसंपत्ता भासिंसु वा ३, अदुत्तरं च णं तेभ्यः क्रियास्थानेभ्यः अथ उत्तरं अदुत्तर, यथा वैद्यसंहितानां उत्तरं जं मूलसंहितासु श्लोकस्थाननिदानशारीरचिकित्साकल्पेषु च यत् यथोपदिष्टं च, यथोपदिष्टं सत्तरोऽभिधीयते, रामायणछन्दोपट्टिततमादीर्णपि उत्तरं अत्थि, एवमिहापि तेरससु किरियाहाणेसु जंबुत्तं अधम्मवक्कस्स अणुवसमपुब्बकं उत्तरं उवेति, विजयो नाम मार्गणा ॥३५३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy