SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गन्चूर्णिः ॥३५२॥ गुत्तं भचेरं भवति सो गुत्तवंभचारी, 'आउत्तं'ति णिचमेव संजमे उवजुतो, मा मे सुहुमा विराणा होअत्ति अप्रमत्त इत्यर्थः, बाहिरतो वा तस्स आणणं करोति, माणस्य अवमाणस्य कोष्टस्य प्राणनं कुर्वतः प्राणनमानस्य, चिट्ठमाणस्स णिसीयमाणस्स तुअमाण वा आतं वत्थं णिक्खियमाणस्स वा पडिलेहितुं पमजितुमित्यर्थः, जाव चक्षुः पम्हं यावत्परिमाणावधारणयोः, पश्यतीति चक्षुः चक्षुपः पक्ष्माणि अक्षिरोमाणीत्यर्थः 'णिवायमवि'त्ति उम्मेसणिमेसं करेमाणो इत्युक्तं भवति, एवमादि अण्णोवि कोई सहुमोवि गायसंचारो भवति, तंजहा- जाव जीवो सजोगी ताव णिचलो ण सकेइ होउं, उक्तं च- 'केवली णं भंते! अस्सि समयंसि जेसु आगासपदेसेतु' सन्चो आलावगो भाणितव्यो एवं सजोगी केवलीणो सुहुमा गत्तादिसंचारा भवंति, कम्मयसरीराणुगतो जीवो तत्तमिव च उखास्त्रमुदकं परियत्तति तेण केवलिगो अत्थि सुहूमो गात्रसंचारो, विषमा मात्रा वेमाता कदाचिच्छरीरस्य महती क्रिया भवति स्थानगमनादि कदाचित् उस्सास सुहुमंग संचालादि अप्पा भवति, स पुनर्महत्या मल्पायां वा चेष्टायां तुल्यो भवति, कालतो द्रव्योपचयतथ, कालतस्तावत् सो पढमसमए वज्झमाणो चेव पुट्ठो भवति, न तु संपराईयस्सेव, जोगनिमित्तं गहणं जीवे, अज्झत्तं वज्झमाणं चैव परस्परतः पुष्टं भवति, संश्लिष्टमित्यर्थः, बज्झमाणं चेव उदिज्जति, वितिए समए संवेदिजति, ततिए समए णिञ्जरिजड़, प्रकृतिस्थित्यनुभाव प्रदेशक्रमच वक्तव्योऽत्र, तस्स पगडिबंधो वेदणिजं, ठितीए दुसमयठितिसमयियं, पदेसतो बादरं, थुल्ला पोग्गला, अणुभावतो सुभाणुभावं परं सातं, अणुत्तरोववातिगसुहातो, प्रदेशओ बहुप्रेदशं, अथिरबंधं, उक्तं च- "अप्पं बादरमउअं०" अप्पं ठितीए, बादरं पदेसेहिं, अणुभावतो सुभअणुभावं, बहु पदेसतो, सुकिल्लं वण्णतो, सुगंध गंधओ, फासतो मउअं, मंदलेचं थुल्लकुडुलेववत्, महव्वयं बहुअं एगसमएण अवेति, सातबहुलं अणुनराणवि तारिसं सातं ईयधिक्रिया ||३५२||
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy