SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णिः ॥३५॥ ईर्यापथक्रिया A अण्णतरेसु आसुरिएसु किधिसिएसु जेसु सूरो णस्थि द्वाणेसु, ताणि पुण अधे लोए सूरो णत्थि, तत्थ भवणवइवाणमंतरा देवा तेसूबवजंति, किविसं कलुसं कल्मपं पापमित्यनर्थान्तरं, किविसबहुला किनिसिया, ततोवि किविसियातो विप्पमुचमाणा जइ किहवि अणंतरं परंपरं वा माणुस्सं लभंति तहावि एलमयत्ताए, एलओ जहा बुब्युएति एवंविधा तस्स भासा भवति, तमोकाइयत्ताएत्ति जात्यन्धो भवति बालंधो वा, एवं खलु तस्स दुवालसमो १२, इच्चेताणि दुवालसकिरिया० संसारियाणि प्रायेण मिथ्यादर्शनमाश्रित्य, दविओ रागदोसविप्पमुक्को समणेत्ति वा माहणेत्ति वा एगढ़, सम्म पडिलेहितव्याणि भवंति, ज्ञात्वा न कर्तव्यानीत्यर्थः। अहावरे तेरसमे किरियहाणे ईरियावहिएत्ति आहिए (सूत्रं ३०), ईरणं-इर्या ईर्यायाः पथश्च तत्र जातं ईपिथिकं, ईरणं ईर्या, ईरणात् पथश्च जातं, तत् कुत्र भवति ?, उच्यते-इह खल इह प्रवचने खलु विशेषणे, नान्यत्र भवति, कस्य बध्यते ? आत्तत्ताए आत्मभावः आत्मत्वं, आह-सर्व एवायं लोकः आत्मार्थ प्रवर्तते ?, उच्यते, येनात्मानं निश्चयेन हितं, तीनात्मवतां कर्म ?, अशोभनश्चात्मा अनात्मैव, लोकेनापदिश्यते, यो हि दुर्विहितो भवति सः अनात्मैवापदिश्यते, आह हि"अनात्मना चैप दुरात्मवृत्तिः" यस्य च नित्यो जीवस्तस्यात्मार्था प्रवृत्तिरयुक्ता, येषां चात्मा नित्यः, कर्मफलं न च, तेषामन्यः करोति अन्यः प्रतिसंवेदयते, इन्द्रियानिन्द्रियसंवुडे अणगारः, ईरियासमियम जान उच्चार० मणसमितस्स वइ० काय०, सम्यग्योगप्रवृत्तिः समितिरितिकृत्वा अट्ठ समिइओ गहियातो, मणोगुत्तस्स वइकायगुत्तस्सत्ति तिण्णि गुत्तीओ गहिताओ, एते पुण तिण्णिवि कायवायमणा य सम्यक् प्रवर्त्तमानस्य समितीओ भवंति, एतदेव त्रयोऽपि योगाः 'सम्यग्योगनिग्रहो गुप्ति'रितिकृत्वा गुप्तयो भवंति, पुनः गुप्तिग्रहणं एतावान् गुप्तिगोचरः, नातः परं गुप्तिरन्याऽपि दृश्यते, 'गुत्तभचारिस्सति जस्स णवहिं बंभचेरगुत्तीहिं ajlanRIRIKNILIONICitimini ॥३५॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy