SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णिः ॥३५५॥ वर्णसंस्थानप्रमाणप्रभानक्षत्रयोगराहग्रहग्रहणादि चन्द्रचरितं, सूर्यस्य वर्णनभा० राहुग्रहनक्षत्रयोगादि, सुकचरितं सुकचारो 'पढमो पापश्रुतानि होति सुमिक्खं' वहसती संवत्सरहाई एकेकं रासिं वरिस्सेण चरति, तत्थ केसुयि संवत्सरेसु सुभो केसुइ असुभो केसुइ मज्झिमो, उक्कावाया दिसादाहा वा यथा-'अग्गेय वारुणा माहिन्दा तेजसा सत्थग्गिबुहा भावा दिवायवादीया,' एवं वारुणमाहिंदावि भाणितब्वा, मृगा हरिणा, शृगालादि आरण्या तेसिं रुतं, दरिसणं ग्रामनगरप्रवेशादि, जहा 'खेमा वामा घात्तेति दाहिणा वायसाणं पत्ती। सरुदाई परिमंडलत्ति काकाई उडका धइ करेंति ॥१॥ पंसुवुहि जाव रहिरवुहित्ति, कंठ, पुणो विज्जाओ वेताली दंडो उद्वेति दिमाकालादिसिट्ठो, अद्ववेताली य वेडतो जाति, पच्छा पुच्छिज्जति, सुभासुभं तोलति, कवाडं मंतेण विहाडेति जहा। |पभवो, मोवाई मायंगी विज्जा, सवेरिसवराणं मवरभासाए वा, दामिली दामिलमासाए, कालिंगी गौरी गंधारी कंठोक्ता, जाए उप्पतति सयं अण्णं ना उप्पतावेति सा उप्पादणी, जाए अभिमंतितो णिवडति सयं अगणं वा णिवडावेति सा णिवडणी, जीते कंपति जाए कंपावेति पासादं रुक्खं पुरिसं वा, मा जंभणी जाए जंमिज्जति, सा थंभणी जहा वइराडए अज्जुणेण कोरवा | धंभिता, जाए जंघाओ उरुगा य लेसिज्जति आसणे वा तत्थेव लाइज्जंति सा लेसणी, आमया णाम वाधी, जरमादी ग्रहो वा | लाएति आमयकरणी, सल्लं पविट्ठ णीहरावेति सा पुण विज्जा ओसधी वा, जहा सो वाणरजूहवती०, अदिस्सो जाए भवति |सा अंतद्वाणी अंजणं वा एवमादि, आउविज्जा उम्मत्तं जोगे य सावज्जया अण्णस्स हेतुं, अण्णेसि वा विविधाई विसिट्ठाई रूवाई से सिनाई विरूवरूवाई मयणासणच्छादणवत्थालंकाराईणवा, अथवा समासेण सद्दादीणं पंचण्डं विसयाणं पउंजंति, ते पुण पासंडत्था निहत्था वा, जे ताव पासंडत्था पउंजंति तिरिच्छंते, तिरिच्छं नाम अननुलोममित्यर्थः, जहा गलए अडुगं अट्टि या कहूँ वा लग्गं ॥३५५॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy