SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीयत्रकताङ्गचूणिः ॥३४७॥ केथिवि दोसवत्तियं अट्ठमं किरियाद्वाणं भावितुं पच्छा भणति, परे दोसवत्तिय णवमं किरियट्ठाणं पच्छा माणवत्तियं ९॥ एवं मायाप्रत्यय खलु तस्स सावजत्ति दसमे किरियहाणे से जे इमे भवंति गूढायारा 'गुहु संवरणे गूढो आचारो जेसिं ते गूढायारा वा | गलगर्ता सट्ठिलचारो वा, णाणाविधेहिं उवाएहिं वीसंभंजणयितुं पच्छा मुसीत वा मारेति वा जहा पज्जोयेण अभयो दासी हिं हरावितो तमो तिमिरमन्धकार इत्यनर्थान्तरं यथा नक्तंचराः पक्षिणः रतिं चरति अदृश्यमानाः केनचित् एवं तेवि चोरपारदारिया तमसि कार्य कुर्वन्तीति तमोकाईया, उलुगपत्तलहुएत्ति उलुका:-पक्षिणः पात्यतेऽनेनात्मा तमिति पत्रं पिच्छमित्यर्थः जहा तं उलुगं पत्तं तणुएणावि वातेण चालिजति वा उच्छल्लिञ्जति वा उत्क्षिप्यति वा एवं लहुगधम्मो, जेण इधं थोलगुरुएवि कजे उच्छल्लिजति, पव्ययगुरुएत्ति जहा पब्बतो गाढावगाढमूलो संवगवातेणावि ण सक्केति चालेउं वा एवं सोऽवि मायावी मुसाबाई, | जत्थाणेण लंबो गहितो जं वा असंतेणवि अभियोगेण विणासेतुकामो तत्थ अण्णेहिं अन्भत्थिजमाणो वा अवि पादपडणेहि ण ।। | सक्कति उच्छल्लेतुं, आरियावि संता अणारियाहिं विउदंति, आयरिया खेत्तारियादि, आरियमासाहि, गच्छ भण भुंज एवमादिएहि, | एते चेवत्थे कलादतालाचरचोरादी आत्मीयपरिभाषाएहि भणंति, मा परो जाणीहीति, अजाणतो सुहं वंचिजइ, अण्णं पुट्ठा आत्मा न पृष्टः, को विचारान् कथयति ?, एवं कोइ सुढिताए गाचीओ पंथे हिरंतो कुढिएहिं णाओ, चोरोत्ति विंदमाणो गहितो, राउलं नीतो, कारणिएहिं पुच्छिओ भणति-णाहं चोरो, पहिउत्ति, अमुगत्थ पद्वितो, कथंचि समावत्तीए एयासिं गावीणं पिट्ठतो संपत्तमेत्तो चेव गहितो, अथवा कस्सइ किंचि आसिआडितं, पच्छा सो तं चोरं किंचि भणति-अवस्सं एतं अमुगेण हितं भविस्सति, || सो य तं जाणतोवि जहा तेण हितंति भणइ-अमुगेण हितं अयोण वा एवमादि अन्नं वागरेति, अण्णहा संतं अप्पाणं अण्णधा ||३४७||. MASTERSTUm
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy