SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ CHRI मायाप्रत्ययं ॥३४८॥ SHAINMEANIMALNIMAHIMGallIL SHI श्रीस्त्रक- दंसेतित्ति, जहा गलगर्चा णाणाविहेहिं पासंडवेसेहिं अपरं चेति, एवं चारिगावि चारैति, अण्णहा आइक्खंति, जहा पुट्ठो केणइ ताजचूर्णिः कोसि तमं? मोढेरगातो आगतो भवान् ?, सो भणति-णाहं मोढेरगातो, भवद्ग्रामादायातो, विकंतो वा पुच्छइ कोइ-अज्जो ! निउणं FA भणत्ति, किणंतो अधियंतो एवं कूडकरिसावणं च्छेयं कूडगंति, से जहा वा केइ पुरिसे अंतो सल्ले मा मे दुक्खाविजिहित्ति कंटं णो अणुण्णवति, विजेण अण्णण वा ण णीहरावेति, णो पलिविद्धंसमेतित्ति, नान्येन केनचित् ओसहेण कोत्थति, केणइ वा पुढे दुबलो, ण एतेण पसवणे पउणतित्ति, मा ससल्लो अज्जवि होजा पच्छा एवं एवमियंति, जह से सयं णो उद्धरति एवमेव अण्णेणवि पुट्टो वेदणभीतो णस्थि सल्लोत्ति गिण्हइ, अविउदृमाणेत्ति परेण पुट्ठो वा अणालोएमाणो, तेणान्तर्गतेन दुःखेन पोल्लरुक्खोविव अन्तर्गतदावाग्निना अंतो अंतो ज्झोसियाति, एवं एत्थ णं पारदारियादि विरहेणं तप्पंति, अलब्भमाणो पोलरुक्खोविव अन्तर्गतपातकः अंतो अंतो झियाति, आह हि-'तं मित्रमंतर्गतमूढमन्मथं एष दृष्टान्तोऽयमर्थोपनयः-एवमेव मायी मायाकरो वा अचोरो अण्णो वा पुच्छिज्जतोचि णो अप्पणो आलोएति, लोउत्तरिओवि किंचि मूलगुणातिचारं वा उत्तरगुणातिचारं वा कटु णो आलो. एति, आलोचना आख्यानं, प्रतीपं क्रमणं प्रतिक्रमणं, निन्दा आत्मसंतापे, गरहा परेसिं वा, तसात् निवर्त्तनं विउट्टणं णो जधावराहं जं जस्स अवराहस्स अणुरूवं पायच्छित्तं लोगे चरेत् , लोके तावत् अगम्यं गत्वा अगदाद्येव, मद्यं पीत्वा, णिधिसओवा, मांसं खाइत्ता माणवो धम्मकोविताणं उबढेति, जाव पच्छित्तं ते दिति, किंचित् अतिचारं पलंडुभक्खणादि कृत्वा मद्यं वा पीत्वा 'सद्यः पतति मांसेन.' अध्यापकानामालोचयति जाव पच्छिसं, समये विश्वासाय विरुद्धं कृत्वा सयाणं सयाणं गुरूणं आलोएति, लोगुत्तरेवि एवं चेव णो आधारिधं, मायी अस्सि लोये मणुस्सलोए, जे ताव गृहस्था मायी सो कदाइ उस्सण्णविदो वा इमं लोगं अंतो अंतो झियाति, आ ति . लोउत्तरिओवि किाच मूलवा , तस्मात् निवत्तेन ELHIMIRMIREDITATI mmuna mummune ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy