SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥३४६॥ लउडओ, अट्ठित्ति कोप्परं, तेण खीलं देति, अंगुडिं अंगुलितलसंघातो, मुट्ठी, लू, लेट्टुओ, लीलावयति ग्रहारेणेति लेलू कवालं, वसकघरमित्यर्थः, कुड्डयतीति आउट्टेति, तहप्पगारे पुरिसे संवसमाणे दुहिता दुम्मणा भवति, त एव यथा मार्जारे प्रोषिते मूषिकादी सत्या सुहं सुहेण विहरंति एवं तंमि पवसिते वीसत्था घरे ठिया वा णागरगा गामेलगा वा, सन्चो वा जणवतो बीसत्थो स्वधर्मानुष्ठायी भवति, तहप्पगारे दंडगरुओत्ति वधति चारंभति वा सव्वस्वहरणं वा करेइ हत्यच्छिन्नति व करेति णिन्धिसयं वा करेति, दंडपुरक्खडेति वा दण्डं पुरस्कृत्य राया अयोहल्ला एगट्ठावेति, आउलगाचि दण्डमेव पुस्कत्य करणे णिवेसेन्ति, सव्वालिए वहति, अप्पणो चैव अहिते अस्मिन् लोगंसि कथं किंचि दंडेति सो णं मारेति अह्वा पुत्तं अण्णं वा से णिएल्लगं मारेह वा अवहरति वा अण्णं वा किंचि अप्पियं करेतित्ति तस्स घरं वा से डहति सस्माणि वा चतुष्पदं वा से किंचि गोणं वा अस्सं वा हथि वा घूरेति-अवहरेति वा २, अह ते परलोगंमि एवमादिएहिं पावेहिं कम्मेहिं सुबहुं पावं कम्मं कलिकलुस समजित्ता णरगतिरिक्खजोणीसु वा सुबहुं कालं सारीरमाणसाई पच्चणुभवंति, संजलणेत्ति संजलति यथाऽग्निः, भस्मोपधायी त्वनुयोगादि, सोऽपि लहुसएव अवराधे खणे २ संजलतीति संजलगा, परं च संजालयति दुक्खसमुत्थेण रोसेण, संजलण एव य hair gaति, गट्ठता दोवि, परं च अवगारसमुत्थेण दुक्खुष्पादेण कोपयति, एवं ताव उरंउरेण सयं करोति कारवेड़ वा, to पुस असमत्थो रुट्ठोवि संतो परस्स दुक्खं उप्पातुं पच्छा से रायकुले वा अण्णत्थ वा पडीमंसं खायति चोपनयतीत्यर्थः पृष्ठिमांसं खादतीति पिट्ठिमंसिओ, एवं तात्र अघालहूसए अवराधे जो एरिसं दंडं वत्तयति सो महंते अवराधे दारुणतरं दंड निवत्तेति, कहं ?, पुत्तदारस्सेव यथोक्तानि दंडस्थापनानि शीतोदकादीनि अवि रोसेण सयं करोति वा कारवेति वा, एवं पुण मित्रदोषप्र० ॥३४६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy