SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥३४३ ॥ दित्सुर्वा कस्यचित् किंचित् स यदा अन्येन अपदिश्यते एवं कुरु ब्रूहि वा असंवादेहि स एवं विसंवादिज्ज तो पुण कोइ रुस्सति कोइ तुस्सति, ण एवं केइ विसंवादेति, सयमेव अज्झत्थियत्तेण हीणो अदीणे दीणे, अथवा समित्येकी भावे सम्यग्वादः विसंवादः, क्षेपः प्रपञ्चः, अन्यं वा किंचिदप्रियं वचनं काममप्रियमुक्तस्य कोपः, स एवं अविसंवादितोवि अकस्मादेव हीणोति हीणे सरतो ओयातो छायातो, दीणो णाम अकृपणोऽपि सन् कृपणवन्निःसंहृतोऽवतिष्ठते, दुट्ठोत्ति अकृतापकारस्थापि प्रदुष्यते, दुष्टमनाः दुर्मणाः, इष्टविषयप्रार्थनाभिमुखं हि मनः तदलाभे अपहतं भवति, अभिहतमित्यर्थः, मनसा च संकल्पाः मनःसंकल्पचिन्ताः जान झत्ति तत्क्षणं आत्मानमधिकृत्य वर्त्तते आध्यात्मिका अध्यात्मे संश्रिताः अज्झत्थसंसरया, अथवा युक्तमासंसयमेव समानदीर्घत्वे कृते अज्झत्थया आसंसइया, अहवा संशयः अज्ञाने भये च संशयं कुर्वतीति संशयिता, कसाएहिं कपायावृत्तमतिर्न किंचि जानीते, भयं चास्य इह परत्र च भवति, चत्तारि, तंजहा - क्रोधं वा ४, अप्पणो कुज्झति, अगम्मं वा गंतुं, वाया दुरुत्तरं वा काउं अप्पणो चैव रुस्सति, रुट्ठो ओहतमणसंकप्पो अज्झत्थमेव कोहमाणा, सिस्सो पुच्छति - एते कोहादि अज्झत्थतो जाता किं अज्झत्थं भवति ?, | उप्पतिमाणं भावाणं उभयथा दृष्टत्वात्संसयः, तत्र तावत् तंतुभ्यः पटो जातः तंतुप्रत्याख्यानाय भवति, गोलोम विलोमेभ्यो दूर्वा जाता, कारणमविलक्षणा भवति, एवमध्यात्मक्रोधाद्या जातो किमध्यात्मं भवति पटवत्सूत्राकारादन्यत्वे आहोश्चि दूर्वा यथा खकारणेभ्योऽन्या, एवमध्यात्मं कपाया अध्यात्मवतिरिक्ता वा भवतीति संदेहः १, उच्यते - कपायास्तावन्नियमादध्यात्मं च स्यात्, कपायाः स्यादन्यत् खदिरवनस्पतिवत् च, कथं १, येनाकपायस्यापि अध्यात्मं भवतीति, कथं काए विदु अज्झष्पं अकपायस्यापि कायवाङ्ंमनोयोगा भवन्तीति कृत्वा तेऽध्यात्मं भजते इति, निराश्रयकपायवतो हि कषायिणच, एवं खलु तस्स वप्पत्तियं अट्ठमे क्रिया ध्ययनं ॥३४३ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy