SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥३४२॥ च बहुवचनं अहवा माईहिंति सवत्तीणीओ मातुसियातो पितुस्सिताओ गिहिताओ, पितीहिंति पितृपितृव्यादयः पितृवयंसा वा सेसाणि भातिमादीणि मित्तं अमित्तंति निग्गहणा, एते चैव पुब्बुद्दिट्ठा मायादीया गहिता, तेसिं एगतरं वा, गतो वा खणखणउत्तिकाउं घरं अतितवानिति, तं वा मित्तं च अमित्तमिति मित्ते वघितपुब्वेति, सांदृष्टकं क्रियते, अध के वघितपुब्वे भवति अजाणतो दृष्टेर्विपर्यासः, दिट्ठिविप्परियासिया, से जहा० केइ पुरिसे गामघातंसि वा रातो वा वियालंसि वा दिवसतो वा तावद्भ्रांतलोचनः अतेणं तेणंति अतेणे हतपुव्वे भवति आसण्णे वा असिमादिणो जड़ दिट्ठीविपज्जासो ण हंतो ण मारेंतो तस्स ते सावज्जेति पंचमा किरिया, दंडो घात इत्यनर्थान्तरं स तु पराश्रयं दण्डं समादियति एभिरिति दंडसमादाणे । इदाणिं प्रायेण आत्माश्रयाणि, ण च एकान्तेन तेसु परस्स ववशेवणं भवति तहावि कम्मबंधो भवतित्तिकाउं किरियाट्ठाणाणि उच्चति, आदिल्लाई पुण किरियाट्ठाणत्तेवि सति दंडसमादाणेवि सति दंडसमादाणा वुच्चति ५ ॥ अहावरे छट्टे किरियाट्ठाणे मोसावत्तिपत्ति ( सू २३ ) से जहाणामए मोसवत्तिए आतहेतुं वासहेतुं वा सहोदोवि कोइ चोरो गहितो अवलवति णाहं चोरोति, नाइहेतुंति पुत्तो वा से अण्णोवा से कोइ ण एस चोरो णो पारदारिओ, एम भत्तगादी परिवादे सर, मुसं भणावेइ मोसोवदेसं करेइ एवं तुमं भणेज्जासि, कूडसक्खी वा करेति, अण्णं वा अणुजाणंतेत्ति चैव भणति - मुट्ठ तुज्झेहिं अवलत्तं, योगत्रिककरणत्रिकेण ३ सावजेति छट्ठे किरिया ० ६ || अहावरे सत्तमे किरियट्टाणे अदिन्नादाणवत्तिएत्ति (सूत्रं २४ ), आतहेतुं हरिस्सामि इति एवं णेति, अगारपरिवारहेतुं वा हरति, योगत्रिककरणत्रिकेण सावज्जेति सत्तमे किरिए ७ ॥ अहावरे अमे | अज्झत्थिए (अज्झत्थवत्तिएत्ति) (सूत्रं २५), से जहा० केइ पुरिसे णत्थि ण च विसंवादेति, यो हि यद्विवक्षुचिकीर्षुर्वा क्रिया ध्ययनं ॥३४२ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy