SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ET क्रियाध्ययन श्रीसूत्रकताङ्गचूर्णिः ॥३४॥ [साहित्ति तेण मारेमि, एवं सो अण्णस्स अट्टाए तं राप्पं मारेति, अथवा अन्य इति परः पराभ्यः अणियं हिंसेतीति, एतेण 'कोइ | मम मारतो आसि, हिंसंति उद्यतायुधः' एवं जहा सुरायादि, हिंसिस्सतित्ति जहा आसग्रीवो तिवटा,मा मे मारेसतित्ति मारितुमिच्छति, रायाणो वाऽदाणाए खुड्डलए चेव मारेंति, एवं ममं वा अण्णं वा अणि वा एकेक हिंमतित्ति त्रिकालो भावितव्यः, तसेसु दुपदचतुष्पदअपदादिपु जाव थावरेसु विहिंसिंसुत्ति रुक्खसालियं अजाणतो आवडितो रोसेण छिदति, उक्तं हि-'एत्तो | किं कट्ठतरं जं मू' हिंसतित्ति रुक्खमालं पडतं अणामंतं चेव आयुधेण छिंदति, हिंसतित्ति दम्भसूइमादीकण्टए मलेति, यथा वा | साक्यभिक्षुः पलं पत्रं छिन्नं वा, योगत्रिककरणत्रिकेण णिसिरति, तचे दंडसमादाणे ३॥ अहावरे चउत्ये अकम्हाबत्तिएत्ति आहिजइ, (सूत्रं २१) अकस्मात् नाम हेत्वर्था पञ्चमी अकस्मात् , से जहाणामए केइ ताव पव्वतदुग्गंसि वा मियवत्तीए. | मृगा एव यस्य वृत्तिः सङ्कल्पो नामामिप्रायः मृगान मारयिष्यामीतिकृत्वा गृहान्निर्गच्छति तदेवास्य प्रणिधानं बुद्धिरमिप्राय इत्यनर्थान्तर, अथवा प्रणिधान, वीतं संगमादीहि अप्पाणं ण वेत्ति, उक्तं हि-वीतं मयणो सरणो०, विगाए गंता एते मिगत्तिकट्टु जाव णिसिरति से मिगं वधिस्सामितिकट्टु, तित्तरंति वा जाव कविंजलं वा विधित्ता भवइ, जहा मृगंतहा अन्नं दुपदचतुष्पदं सिरीसिवं वा विधित्ता भवति, इति खल से अन्नस्स अट्ठाए जाव से जहाणामए के पुरिसे सालिमाइ णिलिजमाणे निन्दमाणे अन्नयर अनतरस्स हत्थं निसिरति, सत्थं वा अशियगमादि, से समागमे या मरणकाले सुगंधी तणजातिसालिमाइ छिदिता भवाते, इति (खलु) से अन्नस्स अट्ठाए अनं फुसति णाम छिंदति अथवा फुसंति फसमाणो चेव दुक्खं उप्पाडेति, किं पुण छिजमाणे १, चउत्थे दंडे ४॥ अहावरे पंचसे दंडे (सूत्रं २२) से जहाणामए केइ पुरिसे माईहिं वा पितीहिं वा नित्यमात्मनि गुरषु
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy