SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ------ श्रीसूत्रक HHATTIRINTIMATAmer क्रियाध्ययनं ---- ताङ्गचूर्णिः ॥३४४॥ - कि० कोवपत्तिएत्ति आहिते ८॥ अहावरे णवमे किरियहाणे माणवत्तिएत्ति (सूत्रं २६), से जहा के पुरिसे जातिमएण वा अहं जात्यादिविशिष्टः असंकीर्णवर्ण उत्तमजातीय अन्येष्वपि विभापा, अण्णतरेण मतेणंति, णत्थि एतेहिंतो अहविहे| हिंतो मदट्ठाणेहिंतो अण्णं मयट्ठाणं, चरित्तं अत्थि, किंतु संजोगा कायव्वा, तंजहा-जायमयपत्ते णामेगे णो कुलमयमत्ते० जाति-| | मदमत्तेवि कुलमदमत्तेवि एगे, णो जातिमदमत्ते णो कुलमदमत्ते सोवि अवत्थु, आदिल्ला तिणि भंगा घेप्पंति, एवंजातीए सेसावि पदा भइतव्वा, दुगसंयोगो गतो, तिगतिगसंयोगे एगो जातिमदमत्तोवि कुलमदमत्तोवि बलमदमचोवि, एवं चउकगपंचगछकगसत्तगअट्ठगसंजोगा कायव्या, बुद्धिविभवेण जाव परं हीलेति, परो णाम यो जात्यादिहीनः, अतुल्यजातीयं रत्नं हीलयति लजा. विति, एवं जाव अणिस्सरदुर्गतं हीलयेति, निंदितो नाम परजात्यादिन्यूनसमुत्थः, आत्मसमुत्थो मनस्तापः, जहा इमो बराओ | हीणजाती दुग्गतओ वेति, मा मरिसउ कोइ कुलो भोज्जो, जोवि केणइ मंदेणवि सिहो तंपिण जिंदंति, सव्यंगं णाम मएहितो सो बलिओ रूविओ अथावि दुजातीओत्तिकाउं, श्मशाने इव, एवं सव्वे संजोगा भाणितचा, गरहा णाम परेसिं पागडीकरणं, एस दुजातीओ चंडाले डंबो चम्मारादि वा, परिभवो णाम आत्मनो जात्यादिपदावष्टम्भात् तदीनेषु परेपु अवज्ञां करोति, त्रिष्वपि अनभ्युत्थानं न्यूनमासनं असक्कारिताहारादिप्रदानमित्यादि, इत्तरिओ अल्पप्रत्ययः, इत्वरमित्ययमल्पतरोऽयमसात् जात्यादिमिः। अस्मादहं जात्यादिभिर्महत्तर इति अप्पाणं विउकसेइ विविधं विशिष्टं वा आत्मानं विउकमतीति अपाणं विउकस्से, सो पुण किं जाणइ बराओ ?, एतानि जात्यादीनि मद स्थानानि इहैव भवंति, अथवा बलरूपतपाश्रुतलाभैश्वर्येभ्यः इहापि कदाचिद् भ्रश्यते, किं पुनः परत्र ?, तद्यदि अत्यन्तं जातिमदादीनि भवंति तो कि त्थ मज्जितब्य ?, इतो पुण देहतो चुतो कम्मवितिभो अवसो पयाति - - - ॥३४४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy