SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 7 GO श्रीसूत्रकृ मित्येकोऽर्थः चरणकरणपारं विदंतीति चरणकरणपारविदुत्ति वेमि, एवं ब्रवीमि तीर्थकर वचनात्, अजसुहम्मो जंबुणामस्स कहेति ॥ ताङ्गचूर्णि: पौडरीकाध्ययनं समाप्तम् १ ॥ ॥३३६॥ किरिया अभिसंबंधो- एवं तेण चरणकरणपारगेण विदुणा मिक्षुणा कम्माणं खवणट्टमन्मुट्ठितेण कम्मबंधणद्वाणाणि वजेतव्वाणि तव्चवरीताणि य मोक्खबन्धडाणाणि 'आसेतव्याति, एस संबंधो, अहवा ते अण्णउत्थिया कहं संसारं अणुपरियद्वंति ?, कम्मणा, तं कम्मबंधं वज्जेति इमेहिं बारसहिं किरियट्ठाणेहिं वज्झति, मुच्चति तेरसमेणं, एतेणाभिसंबंधेणं किरियङ्काणं णाम अज्झयणं आगतं, तस्स चत्तारि अणुओगद्वारा वण्णेतच्चा, अहिगारो पुणाई संबंधे तह बंधे मोक्खे अ, आह-अस्तु ताव मोक्खेणाधिकारो, बन्धेन किं प्रयोजनं १, उच्यते - अनेनावन्धे मोक्खो न भवतीति अतो बन्धेनाप्यधिकारो भवति, तच्च क्रियास्थानं क्रियावत्स्वेव भवति नाक्रियावत्सु ते च क्रियावन्तः केचिद् बध्यन्ते केचिन्मुच्यन्ते तेण इमस्स अज्झयणस्स बंधमोक्खेण य वृत्तो अधिकारो । दाणिं णामणिफणे किरियाठाणं, किरियाओं णिक्खिवियच्या ठाणं च, किरियाओ पुन्वभणिताओ पडिक्कमणए 'पडिक मामि पंचहि किरियाहिं' किरिआ णिक्खिवितव्या णामादि, दच्वे किरिएजण्या ॥१६६॥ गाहा, जीवस्स अजीवस्स वा जा किरिया सा दुव्वकिरिया, एंजू कंपने, एजते इत्यर्थः, एजनं कम्पनं गमनं क्रियेत्यनर्थान्तरं तत्र जीवनोदना कर्मणो गुरुत्वात् विश्रसायो गाढा या गतिः सा सव्वा अनुयोग इतिकृत्वा द्रव्यक्रिया द्रव्यजीवस्येह प्रयत्नपूर्वकत्वेनापि सति या परप्रयोगादनुपयोगाद्वा ईपदपि कम्पनं अप्यन्ते चक्षुर्निमेपमात्रमपि सा दव्वकिरिया, भाव किरिया उपयोगपापकरा णिज्जसमुदाणो इरियावद्धसम्मत्ते मिच्छत्ते, सम्ममिच्छत्तोपयोगो तिविधो मणप्पयोगादि ३ नास्फुरद्भिर्मनोद्रव्यैरात्मनो योगो भवतीति मणप्पयोगा किरिया एवं वाक्कायद्रव्यैरपि उक्त क्रियाध्ययनं ॥३३६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy