SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ क्रियाध्ययन श्रीसूत्रक- हि 'गेण्हा य काइएणं' कायकिरिया गमणादि, उवायकिरिया द्रव्यं येनोपायेन क्रियते, यथा पट वेमनलिकांछणितुरिविगिचूर्णिः लेखनादिमिः पटसाधनोपायः शिखितप्रयत्नपूर्वकं पटकारः करोति, एवं घटादिष्वपि आयोज्यं, करणं णाम ययेनोपायेन करणीयं ॥३३७॥ | द्रव्यं तत्तेनैव क्रियते नान्यथा, अथवा करण हितं, करणीयान्मृपिण्डात् घटः क्रियते नाकरणीयात् उपदग्धांच्छक्यते पापाणसिकहुई ताभ्यो वा, समुदाणकिरिया णाम समित्येकीभावे जंकम्मं पयोगगहितं तं पसिट्टाएऊण 'समुदयसमुत्थं पुढणिधत्तणिकाचितं स्थित्यु| पायापेक्षं करोति सा समुदाणकिरिया, उक्तं हि-'कम्म जोगणिमित्र बज्झति०'साय पुण समुदायकिरिया असंजतस्स संजतस्स अप्पमत्तसंजतस्स वि जाव सकसायया ताव कीरति, इरियावहिया पुण छ उमस्थवीतरागस्स केवलियरस जाव सजोगित्ति, किरियाट्ठाणं पुण एक चेव सयोगी, सम्मत्तकिरिया णाम जावनियाओ सम्मदिट्ठी कम्मपयडीओ बंधति, प्रायेण अपसत्थाओ ण बंधति, इदाणि मिच्छादिट्ठी सव्वासि कम्मपयडीणं मिच्छादिट्ठीओ बंधओ होइ आहारगतित्थगरत्तं च मोत्तूणं, सम्ममिच्छादिट्ठी इदाणि जाव कम्मपगडीओ वंधति येन बंधति जयाओ विभासियधाओ, तंजहा-सम्मामिन्छादिट्ठी मिच्छत्तं पंचगं आहारगतित्थकरविभासा 'णिदाणिदा पयलापयला थीणद्धि ण बंधतु एवं' तु एवमादि इदाणिं । हाणं-णास ठवणा दविए खेत्तद्धा ॥१६७|| गाहा, जहा लोगविजए तहा, तओ भणियव्याओ किरियाओ द्वाणं च, एत्थ कतराहि कतरेण वा द्वाणेणं अधिकारों ?, तत उच्यते, समुदाणियाणिहणयोगट्ठा समुदायकिरियाहि अधिकारो बंधणबंधणयो 'अधिगारो सम्मपयत्तेण भावकिरियायो, ठाणं च, एत्थ कतराहिं कतरेण वा हाणेणं?, आह-किंइरियावहियाकिरियाए णो अधिकारो?, उच्यते, सा संमपयने हाणे वट्टमाणस्स भवत्येव, WAII ताई पुण सम्मपयलाई भावठाणाई विरती संजमवाणं-लोगोचरियो परिगहो पसत्थभावसंधणा यत्ति एतेसु वट्टमाणो इरियाबंधो MAHARIT ATEHTASHMAHES ॥३३७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy