SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ क्रिया-- ध्ययन श्रीस्त्रक- संतो सर्वतो सव्वामेव संता, उण्होदगं वा उसिणं होऊण पच्छा कमेण सर्वात्मतया णिव्वुडापरिणिवुडा, एवं सो भिक्खु धम्मट्टी, ताङ्गचूर्णिः IOसे बेमि पाईणं वा ६, एत्तो आरंभेऊण जाव परिणिव्वुडे वेमित्ति, एवमवधारणे से इति स भिक्खू एवंगुणजाईओ धम्मेण ॥३३५॥ वा जस्स अट्ठो ३, धर्म वा वेत्तीति धम्मविदु, णियागं णाणादी ३ चरित्तं वा, से जहामेत्थं बुइयंति से इति निर्देशः येन प्रका रेण यथा, जं एत्थ अज्झयणे किंचि वुत्वं तं सव्वं बुइतं, अदुवा एत्तो पोंडरीयं तं सव्यं बुइतं केवलणाणं, जहा पत्ते तहा वुलं, अदुवा अपत्ते अण्णउत्थिया तंपि वुत्तं, एवं से भिक्खू कतरो जो तिणि णाणादीणि उप्पाडेति सो वुत्तो, स एव परिणायकम्मे | | भवति, दुविधाए परिणाए पावाई कम्माई जस्स परिण्णाताई, एवमेव तु बाहिरब्भन्तरेसु वत्थेसु रागदोसादिलक्खणो संगो, गृहं समृद्धं सकुडकवाडादिलक्खणं कलत्रमित्रपुत्रादि, एयपि दुविधाए परिणाए परिणात, कोधादि उवसंते, एतेहिं तिहिं कम्मसग्गेहिं गिहिवासेहिं असज्जमाणे उवसंते भवति, रियादिसमितोणाणादिसहितो सदा सव्यकालं जतेत्ति जतेज्जा, हितजाते जतिया जतो, | | अहवा को उवसंतो? जो समितो, को समितो? णाणादिसहितो, को सहितो? जो सदा जतेत्ति, सेत्ति णिदेसे स एवंगुणजा |तीयो वक्तव्यः, तस्सेवंगुणजातीयस्स भिक्खुस्स इन्द्रशक्रपुरन्दरवत् नामानि भवंति, तद्यथा-समणेत्ति वा माहणेत्ति वा सर्वाणि, HAI श्रम तपसि खेदे च, श्रमणा, अथवा तो समणो०, ब्रह्मा अणतीति ब्राह्मणः, अथवा माहणा ण हणतीति २, खमतीति खंतो इन्द्रियणो० इति, विभिगुप्तः, बाह्याभ्यन्तरग्रन्थमुक्तत्वात नीगंथत्ति मोक्षं ऋपिवेत्यर्थः, करोतीति ऋतुः यज्ञः, यती प्रयत्ने यतत इति यतिः, विद्-ज्ञाने विद्वान् विदु मुणितं गमितमित्येकोऽर्थः मुनतीति मुनिः मिक्षणशीलो भिक्षुः रागद्वेपविमुक्तत्वात् लूहे | संसारतीरेण जस्स अट्ठो स भवति तीरट्ठी चरंति तदिति चरणं व्रताभ्युपगमं कुर्वन्तीति तदिति करणं पडिलेहणादि पारमन्तगमन ॥३३५॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy