SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक्रताङ्गचूर्णिः ॥३३४॥ शसु हिंसायां शशति तेनेति शस्त्रं - अयादि सत्थेण क्रामितं जीवभावात् सत्थादीनां सत्थेण अजीवभावात्, परिणमितं जीविता वा, पारणामितं वण्णादीहिं, अवहिंसितं उग्गमदोसादी, तं एसणिज्जं एसियं वेसियं न इत्यादि, अहवा जहा वेसीयाणि रूपादि जोएचि तंपि सामुदाणियं एतत्प्रज्ञस्यासणं पिण्डकप्पियस्येत्यर्थः, अहवा पण्णगहणे कुसणं घेप्पेत्ति असणग्गहणा दुरुयणो अयवावादिवा, कारणट्टा वेदणादि, पमाणं बत्तीसं, विलमित्र जहा विले पण्णउ पविसति ण य तं विलं आसात मितिकाउं सम्मिलावेंति तडाई, जहा वा | किंचिवि लेट्टु घेज्झति, पातं विलं संमिलावेंति आसादेन्ति वा, पण्णउत्ति जहा पण्णओ किंचि मंडुकादि अणासादितो ग्रसति, भूतेण तुल्लेणं, एवं साधुवि णो वामातो हणुवातो दाहियं दाहिणओ वा वामं, अण्णं अण्णकाले, कालो दुविधो-गहणकालो परिभोगकालो य, छुहितो मिक्खावेलाया, अकाले वरसे, तिसितो पाणं पिवति, पुव्वं च भुंजेति मज्झे पाणगं पिचति, वत्थं जम्मिकाले परिभुज्जति उदुवासेसु वा, वासे वा वासत्ताणं, सीते वा लेणं, लयति लीयतेऽस्मिन्निति लेणं सेज्जा गहिता, जहा य सोतव्यं पडिमा पडिवण्णएणचि णएणवि सेज्जाए वसति, सुमाणादिसु उडुबद्धे, वासासु सेज्जं उवलीयति, सेसा णिच्चं सेज्जामयंति, सयणं सयणकालेत्ति संथारसेज्जा गहिता, जयणाय विहिणा सुप्पति से भिक्खू मात्रज्ञः आहारोवधिसयणखाध्यायभ्यानादीनां मात्रां जानातीति, अण्णतरं दिसं वा रीयमाणे आडक्खेज्ज धम्ममाइक्खे जहा धुते, से भिक्खू धम्मं कहेमाणो णो अण्णस्स हेतुं पाणवत्थ लेणसयण० णो अण्ोसिं विरूवरूवाणं पूयासकारसहरूवगंधादिकामभोगाणं, णण्णत्थ धम्मं णिज्जरट्ठताए इति खलु हेतुं एवं णिरुत्रधं निरासंसं धम्मं, तस्स भिक्खुस्स अंतियं जो सो उद्धृदिसमागतो तीरट्ठी तस्स अंतिए धम्मं सोचा तं सद्दद्दमाणा उडाए धीरा अस्सि धम्मे सुट्ठिता, ते एवं सव्वोवगता सर्वात्मना उवगता इत्यर्थः, बाहिरेण अभितरकरणेण य आचार्यसमीपं गत्वा उपेत्य क्रियाध्ययनं ॥३३४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy