SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥ ३३३॥ SSC णासह समारभंति पञ्च योगत्रिककरणत्रिकेण, अहिंसा गता से भिक्खु जे इमे सचित्ता मीसा सदरूवा कामा गंध रस फासा भोगा सचित्ता दुपदादि दुपदेसु सद्दादि इत्थी पुरिसगीत हसितभणितसदा कोइलसुयमयणसलागा हंसाण वा, एतेसिं चेव अलंकिताणं मणुआणं तिरियाणं च हंसमयूराणां, रूवसंपण्णे णामेगे णो रुवसंपण्णे० चतुब्भंगो, चउप्पदसद्दा हय हे सितहत्थिगुलगुलाईयं वसभढक्वितादिरूवं एतेसिं चेव अण्णेसिं च, अपया सद्दा पोसवणपवादादि वातेरियाण वा सालीणं रुक्खाणं तणाणं वा अचित्ताणं 'तेसि णं भंते! तणाणं मणीण य केरीसए सद्दो किण्णरवरित्यादि विभासा, वीणादीणं वा मीसाणंपि भासितव्या, सदे वेणुसदो रूवे अलंकिताणं, वृत्ता कामभोगा, सचित्ता गंधा दुपदाणं पद्मोच्छ्रासा माणुआ, रसो तत्थेव फासो इत्थीणं, चउप्पदे विदाणं गंधो रसोवित्थ तत्थेव, फासो आसङ्कादीणं रसेसु पुप्फफलाण फासे हंसतुलादीगं, एते कामभोगे योगत्रिक करणत्रिण व सयं परिगिव्हेजा ३, से भिक्खू जं इमं संपराइयं कम्मं कज्जइ, सम्पराए भवं संपराईयं संपति वा जेण तासु संपराइयं, अव रक्षणादिपु न कृतं मात्रं संवेद्यते तच्च तत्प्रदोपनिय मात्सर्यान्तरायासात नोपधातैर्वध्यते जाय अन्तराइय ते कर्म्महेतवः नापि स्वयं करोति ३ से भिक्खू जं पुण जाणेज्जा असणं वा ४ आहारो, इदाणिं यस्मादुक्तं 'नाशरीरवरेत् धर्म, नाशरीरस्तपश्चरेत् । तस्मात्सर्वप्रयत्नेन कर्त्तव्यं देहरक्षणम् || १ ||' उक्तं च “धम्मं णं चरमाणस्स पंच णिस्साठाणा पण्णत्ता इत्यादि" कंठ्यं, अह पुणेवं जाणेजा विजति तेसिं परकमे हिंसादिप्रवृत्तिः, पराक्रमः प्रकरणमित्यर्थः, आतपरउभयपराक्रमः स्वभावः धर्मः जस्स अड्डाए अप्पणी परस य भंगा ४, चेतितं कृतं करिज्जमाणं वा तत्किमर्थं १, उच्यते - अप्पणो पुत्लाईणं भोजणाएत्ति, भुज पालनाभ्यवहारयोः यत्पालनीयं अभ्यवहरणीयं च वस्त्राभरणादि आहारथ, एवं तस्स अट्ठाए णिडिते, तस्स णिट्टितं भंगा ४, उग्गमे १६, उप्पादणाए १६, एसणा. १०, पसत्था, क्रिया ध्ययनं ॥३३३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy