SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक पुंडरीकाध्ययन ताङ्गचूर्णिः ॥३३२।। चेव दिटुं, सुतं सुत्तेहि, विविधं विसिटुं वा णातं विणातं, इमेण वा सुचरिततवणियम० सुचरितं तवो बारसविधो, नियमो ईदियनोइंदिय०, ब्रह्मणश्चरणं बंभचेरं चारित्रमित्यर्थः, इमेण जातामातागु(व)त्तिएण धम्मेण, यातामाता यस्य वृत्तिः स भवति यातामातावृत्तिकः, यात्रा नाम मोक्षयात्रा, मात्राऽल्पपरिमाणा या वृत्तिराहारादि, उक्तं च-'यात्रामात्राशनो भिक्षुः, परिशुद्धमलाशयः। विविक्तनियताचारः, स्मृतिदोपैर्न बाध्यते ॥१॥ इतो चुतो देवे सिया कामंकमित्ति यतिमितान् कामान् कामयते तान् लभते चासेवतित्ति, वसे इंदियाणि जस्स चिट्ठति, कामवसवत्तिगहणेण अढविधं लोइयं इस्सरियं सूइतं, तंजहा-अणिमा लघिमा महिमा प्राप्तिः प्राकाम्यं ईशित्वं वशित्वं यत्र कामावसायित्व, सिद्धे वा अदुक्खमनुभवतेत्ति, एते व अट्ठविधा सिद्धा ते, इच्छाए सुहं वा दुक्खं वा भवति, एत्थवि सिया एत्थवि णो सियत्ति एरिसओ भवामि, एरिसमिति एरिसओ देवो भवामि, एरिसओ वा पुरिसो, इच्छियरूपो, इस्सरिओ वदे-देवे, एरिसया च मे सद्दादयो विसया भवंतु, एवमादि आसंसप्पयोग पुरतो काउंणो विहरेज्जा, स एवं भिक्खू सद्देहि अमुच्छितो जाव फासेहिं विरतो कोहातो जाव मिच्छादसणसल्लाओ जहा अमुच्छितो सद्दादिएसु विमएसु सुभेसु, असुभेसुवि अदुद्वे, विरतो कोहातोत्ति णिग्गहपरो, णिक्खीणा सव्यसो चेव, उत्तरगुणा एते मुत्ता अमुच्छतेत्ति, इति से माहणा आदाणतो इतिः परिसमाप्तौ उपप्रदर्शने वा, कस्स आदाणं?, कोहादि ४, अथवा आरंभो पयणादि परिग्गड़ो वा सचित्तादि कामभोगा सण्णातगा सरीरंवा, महंति-महंत एतं कम्मादाणं, सदाणं अमुच्छितेऽद्वेपो वा यथाऽग्निः क्षीणेधनो उवसंतो ण डहति उपसंतो मोक्खं तु धम्मसुद्वितो उपसृत्य उपरतो हिंसादिकर्मसु आयरियसगासे वा अविरतिप्रतिविरतो पडिविरतो स मिक्खू भवति, जे इमे तसयावरा विपयार्थ अचिन्त्यत्वादुपदेशकत्वाच पूर्व च तसा उ पत्तो, तेऽवि पयार्थ ॥३३२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy