SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ पुंडरीकाध्ययनं श्रीसूत्रकतागचूर्णिः ॥३३१॥ तु वर्तमानकालो गृहीतः, सर्वे ते एवमाइक्खंति, आकारकथनत आख्यानं, यथा अवलोअणं दिसाणं' नन्वेवमाकारेण भगवन्तो अरहन्तः धम्ममाइक्खंति, भाषमाणा अपि भृशं ज्ञापयन्ति प्रज्ञापयन्ति, भृशं रूपयन्ति प्ररूपयंति, स्याद्वादतो वा रूपयंति, उक्तं हि-'नानामागेप्रगममहती.' किं तं प्ररूपयन्ति ?, सव्वे पाणा ण हंतव्वा 'हन हिंसागत्योः' आज्ञापनं प्रसह्याभियोगः तद्यथा कुरु याहीत्येवं, ण परितावेयव्या ण उद्दवेयव्वा, एस धम्मे धुवे, ध्रुवः नित्यं तिष्ठति, सर्वकर्मभूमिपु नितिओ नित्यः, शश्वद्भवतीति शाश्वतः, एगट्ठाई वा, एवं मंता अंतोधम्मेण से भिक्खू विरते पाणातिवायाओ जाव परिग्गहाओ, तत्परिपापालना| र्थमेव उत्तरगुणेवि रक्खइ, तंजहा–णो दंतवणेणं दंते धोवेज्जा, गिलाणो अगिलाणो वा विभूमावडिए, आया वा णो अंजणं, गिलाणो वा रोगा पडिकंमठाणो वमणवेरमणविरेयणं वा, अज्जधूवणेतमवि धूमं पियति कासादिप्रतिघातार्थ, एवं मूलगुणोत्तरगुणेसु सुसंवृतात्मा से भिक्खू अकिरिए नास्य क्रिया विद्यते ते सो अकर्मबन्धक इत्यर्थः, लूप हिंसायां, अहिंसक इत्यर्थः, अकमायाणं णिव्वाणंतिकाउं अकोहे जाव अलोभे, स एवं मूलगुणसंवुडो भवति, जे य कमायग्रहं करेइ, कसाइओ पुण मूलगुणे उत्तरगुणे य खिप्पं अतिचरति, जो पुण अकोहो जाव अलोभो सो चेव उवसंतो भवति सकाया, अणुवसंतो चेव परिणिव्वुडति, जहा उण्होदगं, उपहाणं समाणं परिणिन्तुडेत्ति बुचइ, एवं कसायोवि उसिणो, तदुवसमे परिनिव्वुडे चुचति, एवं ताव इहलोइएसु विरतो, अथवा परलोइया कामभोगा किमासंसितव्या ?, णेति उच्यते, परलोइएसु कामभोगेसु णो आसंसा पुरतो काउं वियरेजा, कथमिति ?, इमेण मे दिवेण वा दिदै धम्मफलमिहेव, तंजहा-आमोसहि विप्पोसहि अक्खीणमहाणसिआ चारणविउव्वणिडिपत्ताणि,परलोए सग्गं सुकुलपञ्चायादिमादि, सुतं अदक्खाणएसु धम्मिलभदत्तादि, मणज्ञानी, सुतं सयमेव जातीस्सरणादिएहिं ॥३३१॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy