SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक्रताङ्गचूर्णिः ॥३३०॥ m जे खलु गारत्था सारंभा सपरिग्गहा पासंडत्थावि सारंभा, दुहवोत्ति दोवि ते, अथवा पुच्चि पच्छा य, अहवा सयं परेहि य, अहवा | रागेण दोसेण य, इति संखाए ज्ञात्वा, दोहिं अंतेहिं अदिस्समाणेहिंतो गारत्यावृत्ते पाडवृत्ते इति भिक्खू रीएजत्ति इति परिसमाप्तौ उपप्रदर्शने वा, भिक्खु रीएज इति, तत्थ पण्णवगदिसं पडुच्च से बेमि पाईणं वा ६ एवं दुविधाएं परिण्णाए परिण्णायकम्मे, परिज्ञातकर्मत्वात् व्यपेतकर्मा अवन्धक इत्यर्थः, अवन्धकत्वात् पूर्वोपचितकर्मणः वियंतिकारिए, अंतं करोत्येवमाख्यातं भगवता, कथं अंतं करोतीति ?, अत्रोच्यते, तत्थ भगवता छञ्जीवणिकाय, उक्तं च- 'पुवभणितं तु जं भणत्ती तत्थ०' ते कहं रक्खितव्या १, अन्तोधम्मेण, कहूं अंतोधम्मं भवति ?, से जहाणामए मम अस्मात्तदण्डेन आउडिजमाणस्स, आउडिज्जइ खीलउ, जहा सीसे हम्मइ खीलगो तहा सकण्णे आउडिज्जति, हम्मति तज्जणं, वाघाए आउडिज्जति हं मइ एगट्ठा, देसिं वा आसज्ज, अयमण्णत्थ वुच्चति जहा ओयणो कुरो भत्तं ददाति, एक एवार्थः अण्णण्णधाऽमिलवेंति, एवमाहननक्रियायां केह आउडत्ति भणतिचि, केई हम्मतित्ति भणंति, केई पुण तिहिवि पगारेहिं, ताऽतिगाढं दुक्खं परितावणा, जेण वा मरणसंदेहेण भवति, किलावणं पुण मुच्छा, मुच्छकरणं जाव लोमकरणं, लूयते लूगंति वा तमिति लोमं दुक्खाविज्जतो, अंगाई अक्खिवंतो हिंसंति करोति, | इचैव जणे सधे पाणा जाब दुक्खं पडिसंवेदेति, एवं अंतोधम्मेण जाणित्ता सव्वे पाणा ण हंतव्या, आह- किमयं धर्मो वर्द्धमानखामिनैव प्रणीतः १, आहोखित् वृषभाद्यैरपि तीर्थकरैरन्यैश्च ततः परेणातिक्रान्तैः ?, किमिति १, जमुत्तं सव्वे पाणा०, एवं शिष्येण चोदिते आचार्यवाक्यं से वेमि जे अतीता अनंता जे अ पच्चुपपन्ना साम्प्रतं वर्द्धमानस्वामिकाले पण्णरससु कम्मभूमीसु जे आगमेस्सा अनंता अरहंता भगवंतो सव्वे ते एवमाख्यातवन्तः एवमाख्यायंति अर्थतः, अतीतानागतकालग्रहणसूत्रेण पुंडरीकाध्ययनं ॥३३०॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy