SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ श्रीया- ताजणि ॥३१॥ ओघातउपनयः ILI दर्य प्रणादिरहितत्वादिति एतमादि हेतुः, किं कारणं-हेतुदृष्टान्तः, उक्तावित्यर्थः, यथा ते पुरुपा अप्राप्तप्रार्थिता विपन्ना एवं वक्ष्यमाणा अनउत्थिया अपारगा संसारस्य, अभिप्रेतस्य वाऽर्थस्येत्युपसंहारकरणं, अथवा सर्वज्ञानां निरथिका वाक् न भवतीति सअहूं, एवं हेतुकारणे अपि, अथवा सह हेउणा सहेउ, एवं कारणेवि, अथवा स्वो हेतुः खहेतुः, एवं कारणंपि, सत् प्रशंसास्तिभारयोः, गोभनोऽर्थः सदर्थः, सद्धेतुः सत्कारणं वा, अथवा निमित्तं हेतुरुपदेशः प्रमाणं कारणमित्यनर्थान्तरं, लोगं च खलु मए अप्पाहटु मए लोगो अढविहो, यथाप्ययमात्मा एवं लोकात्मा, तमढविहं आहृत्य मया सा पुष्करिणी वुइता, अथवा आत्मना ज्ञात्वा मया पुष्करिणी दिष्टंतो वुइत्तो, नान्यतः श्रुत्वेत्यर्थः, कर्म उदगं, कामभोगा सेओ, कर्मोदयाद्धि कामसंगो भवति, कामसंगा वा पुनः कर्म ततो जन्म, पोंडरीयाणि पौरजणवया बड्डुपोंडरीयं राया, अण्णउत्थिया ते पुरिसा, धम्मो भिक्खू, धम्मकहा सदो, णिव्याणं उप्पतो, सर्वगात्संसारादुत्तीर्य लोकाग्रे स्थानं, एवं च खलु मए णिर्वाणार्थ वुइतं, ताव संखेवेण पोक्खरिणीदिवंतो समोतारितो, इदाणिं वित्थारिजइ, उक्तं हि-पुयभणितं हि०, इह खलु पाइणं वा०, इह मणुस्सलोगे पण्णवगं पडुच्च संति-विजंते एगतिया ण सव्वे, अभिगिहीतमिच्छादिट्ठीणो भवंति, उपलक्षणत्वादनभिगृहीता अपि, के ते?, आर्या अपि खेत्तादिआयरिया, तव्वहरित्ता अणारिया, इकिका उच्चागोअणिञ्चागोआ, जचातिएहिं मतहाणेहिं जुत्ता उच्चागोता, तेहिं विणा णीआगोआ, प्रांशवः कायवन्तः वामनकुञ्जहस्ववंतो एकेका पुणो सुपर्णा वेगे अवदाता: श्यामा वा वण्णमंता काला पिंगला वा दुव्वण्णा | अथवा काला अपि स्निग्धन्छायावन्तस्तेजस्विनश्च सुवर्णाः, अवदाता अपि फरुसच्छविणो दुवषणा, उक्तं हि-'चक्षुःस्नेहेन सौभाग्यं, दन्तस्नेहेन भोजनं । त्वकस्नेहे परमं सौख्यं, नखस्नेहेऽशनादिकं ॥१॥ सुवण्णा णामेगे सुरूवे भंगा एकिका, सुरूवा दुरूवा ॥३१४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy