SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ राजवर्णनं श्रीसूत्रकतागचूर्णिः ॥३१५॥ अहीनपंचिंदिया नातिथूरा नातिकृशाश्च सुरूपा, इतरे दुरूपा, अहवा ये चक्षुपो रोचंते ते सुरूवा, इयरे दुरूवा, तेसिं राया भवति, महंतग्रहणं महाहिमवंते, सको चेव मलयो वुचति, मंदरो सुमेरू, महिंदो सको, तत्थ हिमवंतमलया पञ्चक्खा, दिटुंतो, मंदरमहिंदा परोक्खा, सारं स्थैर्य, पर्वतानां औपधिरत्नसंपण्णा, महेन्द्रश्चापि धैर्यैश्वर्यविभवाकुलप्रसूतत्वादमर्यादा न करोति, अचंतविसुद्धपूर्वकमपि तस्स असकण्णा वर्णा, लक्षणसंपन्नो चिरंजीवी निरुपहतं च तस्य राज्यं भवति, मातुं पितुं सुजातं जहिच्छिते मणोरहे | पूरयति, दयालू दाणशीलो वा, दयप्पत्तो, सीमा मर्यादाकारः, क्षेमं परचक्रादिनिरोधो सेऊ-पाली यथा सेतुं नातिवर्तन्ते अपि, | एवं तत्कृतां मर्यादा नातिवर्तन्ते भृत्याः, केतुर्नाम ध्वजः, केतुभूतं स्वकुलस्य, आसीविसे सो जहा दृष्टमात्रमेव मारयति एवं अवकारिणो रिऊणो अ आशु मारयति, वग्धो अतीसयदढग्गाही य, पोंडरीयं प्रधान, गंधहत्थी गंधेण णस्सति एवं तस्सवि, IA एवं तस्स सत्थवलं, सारीरं चतुरगं च, पञ्चमित्ता सामंता दाईआ तकरा डिवं सचक-रजखोभादि परचकं-परबलं, परिसयतीति परिसा, 'उग्गा भोगा राइण्ण खत्तिया संगहो भवे चउहा। आरक्खिगुरुवयंसा सेसा जे खत्तिया ते उ ॥१॥' भट्टा जोधाः, ते तावद्भटत्वमप्राप्तवयत्वात् कुर्वन्ति ते भट्टपुत्राः, एवं सर्वत्र, लेखकाः धर्मपाठका, रक्षका रसकाद्या, प्रशस्तानि कुर्वन्तीति प्रशस्तारो, लेच्छवि कुलं लिच्छाजीविणो वा वणिजादि, माहणा जेसिं अण्णे वणिया ववहरंति ते, इडिते वणिया इति इन्भा, आह हि-'अणुश्रवणपुत्राभ्यां०'इत्यादि, तेसिं च णं एगतिए सड्डी भवइ, धर्मशुश्रूपुर्वा धर्मजिघृक्षुर्वा, काममवधृतार्थे, अववृतमेव हि आश्रयणीयं आश्रीयते, प्रफुल्लसरो वा पत्तोवगादिजुत्तो वा वणसंडो, कम इच्छायां वा कामयमाणा तं ग्राहिष्यामः, ससमयं परसमयं इत्येवं समणा पासंडी माणा गिहत्था पहारेंसु-पत्थेति, तत्थ णं मच्छरेण नासदीयेन वयमनेन स्वप्रणीतेन धर्मन पण्णवइस्लामि, ॥३१५||
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy