SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ III. श्रीसूचकताङ्गचूर्णिः ॥३१३॥ आगाहे, सेतो-पंको सोवि अगाहो चेव, पुणवि केण पउमाणि संभवंति ?, जाव २ परिसंते, जाव २ सेते पादं छुभइ ताव र खुप्पइ | मिक्षवर्णन उदये सिग्गो हत्थे पादेवि छुभंतो अहिअतरं खुप्पति, पहीणे तीराओ भृशं हीनः प्रहीणः, तीरं अवगत इत्यर्थः, अपत्ते पउमवरपोंडरीयं णो हव्वाए मग्गे, ण तरंति पच्चुत्तरिउं परकूलं वा गंतुं पोंडरीयसमीवं वा उल्लंघेत्तुं, निवृत्ता कथा त्रोटने, अउत्तरा उद-IN कतलमतिक्रम्य विसणे ते सेते खुत्ते पढमो पुरिसे। अहावरे दोचे (सू०३)॥ एवं चत्तारिवि। अह भिक्खू लूहे रागद्वेप- | रहितः तौ हि स्नेहभृतौ ताभ्यां कर्मादत्ते, जहा णेहत्थुप्प(तुप्पि)तगत्तस्स, रुक्खयरेण ण लगइ लग्गा वा पप्फोडिता पडइ, एवं वीतरागस्सवि कम्माण बज्झन्ति, संपराइअं, इतरं बंधइ जाव सजोगी, अजोगिस्स तंपिण बज्झइ, संसारतीरट्ठी खेत्तण्णे व्रतसमितिकपायाणां, सव्वठाणपदाणि संजमोवाए समोतारेयव्वाई, अण्णतरिओ दिसाओ, अणुदिसा अग्गेयांदी, समोतारं वा पडुच अण्णतरीओ पण्णवगदिसाओ दसप्पगाराओ, भावदिसाओ वा अट्ठारसपगाराओ, पासंति ते चत्तारि ग्राहिणो तीए णो हव्याए०, एतेहिं पुरिसेहिं एवं णाता वयं एवं पोंडरीयं उनिक्खिस्सामो, न उवायमुपायाओ अंतरीयं, पोखरिणीए एवं उप्पाडेतव्वं, अयं तु विशेपः, अहमंसि खेयन्ने जाव उपिणक्खिविस्सामि इति वुच्चा णो अभिकमति तीसे पोक्खरिणीए, तीरे ठिचा सदं कुजा उप्पदाहि खलु भो पउमवर २, अह से उप्पतिते किट्टिते वण्णिते, कथिते इत्यर्थः, किमर्थं पुष्करिणीदृष्टान्तः कृतः?, अर्थोऽस्य, मर्यादया ज्ञातव्यः, भंते ! ति आमंत्रणं, अन्योऽन्यं समणा समणे वदंति, किट्टितं णायं-दिटुंतो, से किट्टिते भगवता, अम्हे पुण से अणु। पसंहारितस्य अलु ण आयाणामो, भगवान्-आयुष्मन् ! श्रमण इत्यामन्व्य उवाच, हंतेति संप्रेपे पृष्टोऽहं भवद्भिः, अहं त्वाख्यामि आइक्खामि, विभयामि किडेमि पवेदयामि, अटुं अयमेव पुष्करिण्यर्थः, यदर्थमुपेताः स्था, सहेतुमिति हेतुः नास्ति जीवः शरीरा- ॥३१३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy