SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ अशेपाध्ययनार्थः दान्ताद्यर्थः पीआचा गि सूत्रचूर्णिः ॥३०५॥ ६ अध्यक S | सिज्झितब्बय धुवंमि। अणिगृहियवस्वीरिओ तबोवहाणेसु उज्जमति ॥१॥ किं पुण अबसेसेहिं दुक्खक्खयकारणा सुविहिएहिं। होइ ण उज्जमियव्वं सपञ्चवायमि माणुस्से१॥२॥ सत्तमे कुसीलदोसे जाणतो ते परिहातो सुसीलोवचिओ अट्ठमे पंडित विरियसंपण्णो णवमे धम्मे भणितं धम्ममणुचरंतो दसमे संपुण्णसमाधिजुत्तो एकारसमे संमं भावमग्गमावण्णो बारसमे कुतित्थियदरिसणाणि जाणमाणो असद्दहंतो तेरसमे सिस्सगुणदोसविद् सिस्सगुणे णिसेवमाणो चोद्दसमे पसत्थभावगंथभावितप्पा पण्णरसमे | आयातचरित्तावस्थितः एवं विधे भवति । दंते दविए वोसट्टकाएत्ति वच्चे, तत्थ दंतो इंदियणोइंदियदमेणं, इंदियदमो सोईदियदमादि पंचविधो, णो इंदियदमो कोहणिग्गहादि चतुर्विधो, दविए रागदोसरहितो, वोसट्टकाएत्ति अपडिकम्मसरीरो उच्छूढसरीरेत्ति वुत्तं होति, एवंविधो वाच्यः माहणेत्ति वा समणेत्ति वा भिक्खुत्ति वा मा हण सव्वसत्तेहिं भणमाणो अहणमागो य माहणो भवति, मित्तादिसु समो मणो जस्स सो भवति समणो, अथवा 'णत्थि य से कोइ वेसो पिओ वा०"भिदृ दारणे क्षु इति कर्मण आख्या तं भिंदंतो भिक्षुर्भवति, वज्झन्भंतराओ गंथाओ णिग्गतो णिग्गंथो, एवमेते एगट्टिया माहणणामा चत्तारि, वंजणपरियारण वा किंचि णाणत्तं, 'अत्थो पुण सो चेव, पडियाबुझंति' सिलोगो, सिस्सो पडिभणति आयरियं, पुच्छितित्ति बुइयं होति, अथवा आहुः गणधराः-भंते ! ति भगवतो तित्वगरस्स आमंतणं, कथं दंते दविए ?, कथमिति परिप्रश्ने, कथमसौ पण्णरसज्झयणेसुवि दंते दविए वोसट्ठकाए 'स'वाच्यः, माहणेत्ति वा तं णो ब्रूहि महामुणी! तदिति तकारणं बेहि भो महामुने!, एवं पुच्छितो भगवं पडिभणति-इति विरए सवपावकम्मे इति एवंविधेण पगारेण जे एते अज्झयणेसु गुणा सुता तेहिं जुसो विरतसव्वसावजकम्मो सवसावजजोगविरतोत्ति भणितं होति, अथवा विरतसव्यपावकंम्मोत्ति सुत्तेण एतदेव भणितं, तंजहा |३०५॥ LAIMILATER
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy