SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णि ॥३०४॥ अध्ययन । सूइज्जइ, णामणिप्फण्णे एगपदं गाहत्ति, णामं ठवणा ॥ १३० ॥ गाथा, पत्तयगाधद्धं, वतिरित्ता दव्यगाहा पत्तयपोत्थगलिहिता जहा 'वीर! वसभभमराणं कमलदलाणं चउण्ह णयणाणं । मुणियविसेसा अत्थी अच्छीसु तुमं रमइ लच्छी॥१॥' अथवा इमा चेव गाथा यस्मिन्नेव पत्रे पुस्तके वा लिखिता, होति पुण भावगाहा ॥ १३८ । गाहासु उवओगो सागारोवयोगोत्तिकाऊण खओवसमियं सव्यं सुतंतिकाऊण खओवसमियणिफण्णा, सा पुण मधुराभिधानजुत्ता, चोयंतो वा पुच्छंतो वा परियटुंतो वा गायतीति गीयते वा गाथा, अस्या निरुक्तिः गाथीकताव अत्था ।। १३९ ॥ गाथा, ग्रथयत इत्यर्थः, अथवा सामुद्दएण छंदेणं एत्थं होति गाथा एसो अन्नोवि पजाओ पण्णरससु अज्झयणेसु पिंडितत्था अवितहं इहं सूयंती, तंमि एवं पिंडियवयणेण गाथीकते अत्थे जतितव्यं घडियव्यं गंतव्यं च, तेण पंथोवदेमणा, ततो गाथासोलसमे अज्झयणे ।। १४१ ॥ गाथा, एवमेतेसुवि सोलससुवि गाथासोलसएसु यथोक्ताधिकारिकेपु अणगारगुणा वयेते अगुणांश्च दर्शयति(त्वा)प्रतिषिध्यन्ते येन तेषां पोडशानामध्ययनानां गाथासोलसमीति तेनोच्यते गाथापोडशानि, णामणिप्फण्णो गतो । सुत्ताणुगमे सुत्तमुच्चारेयव्यं, 'अहाह भगवं'। सूत्रं, अथेत्ययं मङ्गलवाची, आनन्तर्ये च द्रष्टव्यः, यदिदं प्रागुदितानां पञ्चदशानामध्ययनानामनन्तरे वर्तते, आदौ मंगलं बुज्झेजत्ति, इहाप्यथशब्दः, अन्तेन सर्वमङ्गल एवायं श्रुतस्कन्धः, भगवानिति तीर्थकरः, एवमाह-जे एतेसु पण्णरससु अज्झयणेसु साधुगुणा वुत्ता तेसुवि जहावत्थितो, तत्थ पढमज्झयणे ससमयपरसमय विऊ संमत्तावत्थितो वितियज्झयणे णाणादीहिं विदालणीएहि कम्म विदालंतो ततिए जहाभणिते उवसग्गे सहमाणो तत्थ विह इत्थीपरीसहो गरुउत्ति तज्जयकारी चउत्थे पंचमे णरगवेदणाहितो । उब्धियमाणो तप्पोगकम्मचयरित्तो छढे जहा भट्टारएण जतितं एवं जयमाणो, अविय 'तित्थयरो सुरमहिओ चउणाणी EMEILDRI ॥३०४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy