SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ संकलिकादि AL (ण उ आ)दिज एसो अन्नोऽपि पजाओ॥१३३॥ कहिंचि सुत्तेण संकला भवति, कहिंचि अत्थेण, कहिंचि उभयेणवि, एतच्चैवं ताङ्गनूर्णिः नेण आदि णिक्खिवियव्या, सच णामादी ठवणादी गाथा ॥१३४॥ दबादी णाम जो जस्स दव्यस्स भावो होति, उत्पाद इत्यर्थः, ॥२९८॥ KA क्षीरं हि क्षीरभावात् परिणमते दधित्वेन, य एव क्षीरनाशः स एव दधि द्रव्यं, यसिन् २ काले आत्मभावं प्रतिपद्यते तस्य द्रव्य स्यादिर्भवति, उक्ता द्रव्यादिः। भावादिस्तु आगमणोआगमतो॥१३५॥ गाथा, णोआगमओ भावादी पंचण्ह महब्बयाणं जो पढमताए पडिवजणकालो, आगमओ पुण आदी गणिपिडगं ॥१३६॥ गाथा, सुअस्स सुअणाणस्स आदी सामाइयं, तस्स च करेमित्ति पदमादी, तस्सवि ककारो आदी, दुवालसंगस्स आयारो, तस्सवि सत्थपरिणा, तीएवि पढमुद्देसओ, तस्सवि 'सुतं मे आउसं ! तेणं' तस्सवि सुकारो, इमस्सवि सुअखंधस्स समयो, तस्सवि पढमुद्देसओ, तस्सवि सिलोगो पादो पदं अक्खरंति, PAI णामणिप्फण्णो गतो। सुत्ताणुगमे सुत्तमुच्चारेयव्वं, स एवं गुरुकुलबासी गंथंति सिक्षमाणो शिक्षापादं केवलज्ञानमुत्पाद्य-जमतीतं | पडुप्पण्णं ॥६०७॥ सिलोगो, यदिति द्रव्यादीनि चत्तारि, तं अतीतद्धाए दव्यादिचतुष्कं सव्यं जागति, केवलं नाणं सबभावे पासति केवली, एवं पडिपुण्णं अणागतेवि भावे ज्ञानं, तस्माद्भावतो जानीते सर्व मण्णति मेधावी 'सर्व'मिति सर्व द्रव्यादि| चतुष्कं युगपत्काले वा सर्व, मेराए धावतीति मेधावी, कस्माद्धेतोः जानीते ?, उच्यते, 'दंसणावरणंतए' चउण्हं घातिकम्माणं, | दर्शनग्रहणात् ज्ञानस्य ग्रहणं, स एवं-'अंतए वितिगिच्छाए ॥६०८।। सिलोगो, अनोभयेनापि सङ्कलिका, वितिगिच्छा णाम संदेहज्ञानं, तेसु य णाणंतरेसुत्ति, तस्यान्तए, वितिगिच्छाए, समस्तं जानाति संजाणति, न ईदृशं अणेलिसं, अतुल्यमित्यर्थः, तस्यैवंविधस्य अणेलिसस्य-अतुल्यस्याख्याता दुर्लभः । तहिं तहिं सुयक्खायं ॥६०९॥ सिलोगो, तासु २ णारगादिगतिसु
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy