SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आदान- - निक्षेपादि श्रीमत्रक- बागचूर्णिः ॥२९७॥ দ সাবা सम्यक् अन्येभ्यः रिणपरिमोक्खाए पाएजा, तदिदं परिवादयेत् पडिवाएजा, सूत्रमर्थ धर्मकथां वा, स एव गुराधनायां वर्तमानः सुद्धसुत्ते उवहाणवं च ॥६०६॥ वृत्तं, स इति ग्रन्थवान् , सुद्धं परिचितं अविच्चामेलितं च० उपधानवानिति तपोपधानं वा धम्मं यावजीवेदिति, तत्तु आज्ञा ग्राह्या, आगमेनैव प्रज्ञापयितव्याः, दार्शन्तिकोऽपि हेतूदाहरणोपसंहारैः, अथवा तत्र इति खसमये परसमये या, तथा ज्ञानादिपु द्रव्यादिपु वा उत्सर्गापवादयोर्वा यत्र २ तत्तथा द्योतयितव्यं आहेजवक्के आहेयवाक्य इति ग्राह्या प्रत्यक्षा परोक्षज्ञानी वा, खेदण्यो कुसले पंडिते स एव अर्हता भापितुं समाधि, समाधिरुतःघमों मार्गश्चेति ॥ इति ग्रंथाध्ययनं चतुर्दशं समाप्तम् ॥ आयाणिजज्झयणस्स चत्तारि अणुओगदारा, अधियारो आयाणचरित्ते, णामणिप्फण्णे दुविधं णाम-आयाणिअंति वा संक|लित्तज्झयणंति वा वुचति, तत्थ गाथा-'आदाणे' ॥१३२॥ गाथा, एते तु आदाणगहणे किमेकार्थे स्यातां उत नानार्थे ?, उच्यते | | अभिधानं प्रति नानार्थे शकेन्द्रवत् , अर्थ तु प्रति एकाओं, तदेवादानं तदेव च ग्रहणं, यथा पुत्रमादाय गच्छति पुत्रं गृहीत्वा गच्छ-10 तीति नार्थो व्यतिरिच्यते आदानग्रहणयोः, एकेकं चतुर्विधं-नामादानं०, उच्यते तावत् वित्तमेवादानं तेन भृत्या गृह्यन्ते, तदेव | वा आदीयते, प्रशस्तभावादानमेवाध्ययनं, द्रव्यग्रहणेऽपि गलो मत्स्यस्य ग्रहणं, पाशकूटो मृगस्येति, भावग्रहणं तु यो येन भावेन गृह्यते प्रशस्तेनाप्रशस्तेन वा सिंहो मृगान् गृह्णाति, प्रशस्तेन साधुः शिष्यान् गृहाति, यो वा येन भावेन गृह्यते यथा दास्योः परस्परं| चोरभावेन, उपशमभावेन शिष्यो गृह्यते, आदानमुक्तं । इदाणिं संकलिका, सावि णामादि चतुर्विधा-द्रव्यसंकला कुंडगमादीया २ बद्धा संकलिता बुझंति, भावसंकला इणमेव अज्झयणं-जं पढमस्संतिमए वितियस्स उतंहवेज आदिम्मिएतेणा
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy