SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक'ताङ्गचूर्णिः ॥२९॥ AISINITAMITALITIHARI तद्यथा-'गेहमि अग्गिजालाउलंमि जह णाम डज्झमाणमि । जो बोहेइ सुयंत सो तस्स जणो परमबंधू ॥१॥ जह वा विससंजुत्तं नेतृत्वादि भत्तं निद्धमिह भोत्तुकामस्स । जो विसदोसं साहइ सो तस्स जणो परमबंधू ॥२॥ अयमन्यः सौत्रः 'णेता जहा अंधकारंसि रातो 'वृत्तं ॥५९१॥ नयतीति नीयते वा नेता, अंधं करोतीति अन्धकार मधान्धकार अचन्द्रा वा रात्रिः अडवीसा गत्तापाषाणदरीवृक्षदुर्गमा से तस्यां पूर्वदृष्टमपि दण्डकपथं न पश्यति, कुतोऽमार्ग?, सो सूरीयस्स अब्भुग्गमेणं स एव सूर्यप्रकाशाभिव्यक्तचक्षुर्जानकः मग्गं वियाणाति पगासितंति प्रकाशितमिति जगति चक्षुषि वा, एवं तु सेहे वृत्तं ॥५९२॥ सेहो पुव्वुत्तो दुविधो-गहणे आसेवणे य, अपुट्टधम्मो णाम अदृष्टधा, धर्म न जानाति, प्रवृत्तिनिवृत्तिलक्षणं धम्म ज्ञानादि, प्राणातिपातादिषु यथासंख्यं, अथवा चित्रधर्म अप्रमादादिधम्म वा से कोवितो जिणवयणेण पच्छा कोविता णाम विपश्चितः गहणसिक्खाए । कोवितो, आसेवितव्यं च गहणशिक्षया ज्ञायते सूरोदए पासति चक्खुणेव देशिकोऽपि च पथं, अकृत्यादावर्य कृत्ये प्रवर्तते, गुरुकुलवासगुणात्प्रमादाप्रमादौ मूलोत्तरगुणौ च पश्यति, मूलगुणेसु तावत् अहिंसापथमपदिश्यते 'उर्दु अहेयं तिरियं दिसासु०' वृत्तं ॥५९३।। उडू अहेयत्ति खेत्तपाणातिवातो, जे धावरा जे य तसा व्यपाणातिवातो, सदाजतोत्ति कालपाणातिपात:, | तस्स परकमंतो मणप्पओसं अविकंपमाणोत्ति भावपाणातिवातो योगत्रयकरणत्रयेण, एवं सीतालं भंगसतं पंचसुमहव्यएसु, दव्यादिचतुष्कं च सामान्येन सव्वासु जोएयव्या, मणप्पदोसं, पदोसेण वा विविधं कम्पयति २, एवं उत्तरगुणसुवि दुविधा सिक्खा जोएव्वा, यस्माच्चैने गुरुकुलवासगुणाः तत्रावसन् ज्ञानमधीत्य करतलामलकवल्लोकं पश्यति व्रतेषु च स्थिरो भवति, ज्ञानगुणात् । तेन तज्जातं 'कालेण पुच्छे समियं पयासु'वृत्तं ॥५९४|| 'कालेने ति 'काले विणए बहुमाणेपणाणायारो सूयिति, सम्य- ॥२९॥ MILamwansu, Twiture AIA
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy