SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीमूत्रक्रताङ्गचूर्णिः ॥२९१ ॥ गिति तिविधाए पज्जुवा सणताए, प्रजायन्त इति प्रजाः सम्यग्प्रजाभ्यः आइक्खमाणं (णो) 'जहा पुण्णस्म कत्थइ तथा तुच्छस्स कत्थइ' यथा ईश्वरनिक्रान्तस्य तथा पेलवनिष्क्रान्तस्यापि कथ्यते, दविओ णाम दोहिवि रागदोसेहिं रहितो भावात् तस्य तज्ज्ञानं ज्ञानधनानां हि साधूनां किमन्यत् वित्तं स्यात् १, स तु गीतत्थो पुच्छियन्त्रो, इतरो उ अतचंपि देसेज्ज, तं सोयकारीय तमिति यत्कथ्यते श्रोतसि करोतीति श्रोतकारी, गृहीत्वेत्यर्थः, गृह्णाति, अथवा श्रोत्रेण गृहीत्वा हृदि करोतीति श्रोत:कारी, श्रुत्वा वा करोतीति श्रोतकारी, पुढोपवेसेत्ति पृथक् पुणो २ चा पवेसे हृदयं पुढो पवेसे, 'सहस्रगुणिता विद्याः शतशः परिवर्तिताः', पत्तेयं वा पत्तेयं पवेमो पुढोपवेसो, तंजहा - उस्मग्गे उस्सग्गं अववाते अववातं, एवं ससमए सममयं परसमए परसमयं वा, अतिक्रान्ते अतिक्रान्तकालं, संख्यायतेऽनेनेति संख्यानं, केवलिन इदं केवलिकं समाधिरुक्ता, 'अस्सि सुठिच्चा०' वृत्तं ||५९५|| अस्मिन्निति यद्गुरुकुलवाने वमता श्रुतं गुणितं च, सुठ्ठ ट्ठिच्चा सुठिच्चा, दुविधाए सिक्खाए अप्पमादे समितिगुत्तीसु अ एसकालं यथा साम्प्रतं तथैष्यकालमपि यावदायुः, एतेसुत्ति एतेष्वेव समितिगुयप्रमादेषु धर्म्मसमाधिमार्गेषु च वर्त्तमानस्य शान्तिः - इहान्यत्र च सौख्यमित्यर्थः, सर्वकर्म्मशान्तिर्वा, शान्तस्य च सतः सर्वकम्र्मनिरोधो भवति, अनाश्रव इत्यर्थः, अथवा समि|त्यादिषु अप्रमादस्थानेषु यानि चिह्नान्युक्तानि तेसु वर्त्तमानस्य कर्मोपनिरोधो भवति, क एवमाख्यांति ?, उच्यते, ते एवमक्खति 'ते' इति ते तीर्थकराः ज्ञानदर्शनचारित्राख्यांस्त्रीन् लोकान् पश्यन्तीति त्रिलोकदर्शिनः, ऊर्ध्वादि वा त्रिलोकं पश्यति, तस्मागुरुकुलवासे वसतः समितिगुप्तिगुप्तस्य प्रमादरहितस्य शान्तिर्भवति कर्म निरोधच, तेन न भूयः पतंति प्रमादसंगं, एतदिति यदुक्तं, असमितित्वमगुप्तत्वं च प्रमाद एव सङ्गः, संगो वा थोवक्खो मोक्खमग्गस्म, एवं गुरुकुलवासे दवियस्स वित्तं । 'णिसम्म से तुल्यकथनादि ॥२९१ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy