SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णिः ॥ २८९ ॥ नासिओ लोगो ण किर जाणति जेण तुज्झोदिडं, किगंग पुण तुमं सपक्खेण वा ओसणेण चोदितो, भगति को तुममट्ठे वा चोदेतुं भवति, तहा करिस्संति, सपक्खे मिच्छामिदुक्कडं, परपक्खे ममैव तच्छ्रेयः, एवं पडिसुजा, न च प्रमादं कुर्यात्, | येन पुनश्चोद्यते यत्तुल्यगं तस्स पूया कायव्या । 'वर्णसि मूढस्स ० ' वृत्तं ॥ ५८९॥ वनमरणं तत्र दिग्मूढस्य उत्पथप्रतिपत्रस्य वा अमूढः कचित्पुमान् अन्यो ग्रामो वा अदिस्सं गच्छतो मार्ग कथयति, यथा कथयागि तथा तथाऽयं मार्ग इप्सितां भुवं गच्छति, | अनुशासंतो यदि उन्मार्गापायान् दर्शयित्वा ब्रवीति अर्थ ते मग्गे हितः क्षेमोऽकुटिलत्वादितः फलोयगादिवृक्षजलोपेतत्वाचा, प्रजायंते इति प्रजाः - मनुष्याः, ग्रयान्ति वा वेन तत्प्रयानं भवति मार्ग एक, तेवमेव सेयं, तेणावि मूढेण अमूढयरस तेण मज्झ य चैव एवं मे सेयं जं बुद्धा ममणुसासरांति, जं मे एते युहा मग्गविंदू सम्मं उअगं, न वा द्वेषेण, अनुशासना नाम धी, सम्ममणुमामयंति, बुद्धा बुद्धा आचार्याः पुत्रस्येवोपदिशंति, न द्वेषेण पक्षरागेण वा म्खलितेषु अणुशासति, एप दृष्टान्तः, उपसं हारः ततस्तेन मृढेनेश्वरेण वा० वृत्तं ॥ ५९० ॥ अमूढस्येति देशिकस्य, यद्यपि चण्डालः पुलिन्दिगन्दगोपालादि च तस्यापि विस्तीर्णबता नरेण सता शक्त्यनुरूपा कायव्या, पूया भत्तिसंजुत्ता, अहमनेन दुर्गात् श्वापदभयात् दोपेभ्यो मोक्षित इत्यतोऽस्य कृतज्ञत्वात् प्रतिपूजां करोमि, विशेषयुक्ता नाम यावती मे तेन पूजा कृता अतो अस्साधिकं करोमि, तद्यथा - वस्त्रान्नपालनभोगप्रदानं राजा | दद्यात् उक्तो दृष्टान्तः 'एनोवमं तत्थ उदाहु वीरे' तस्मिन्निति तस्मिन्मार्गोपदेशक उदाहरंति स्म उदाहः, धीराः, अणुगम्म अत्यंति अणुगमेण अणुगम्य उपनयंति, तेनापि मिथ्यात्ववचनात् उत्तारनेन अभ्युत्थानादि सविशेषा पूजा कर्त्तव्या, यद्यप्यसौ चक्रवर्ती निष्क्रान्तः आचार्यश्च द्रमरुकुलादिजातः, द्रव्यपूजा आहारादि, मावे मक्तिः वर्ण, वार्त्तामन्येऽपि दान्ताः, , चोदकपूजादि ॥ २८९ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy