SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णिः ॥२८७॥ विश्रामणं, चशब्दात्कपायकथामद्यप्रमादा अपि गृह्यन्ते, कथं कथमपीति किमहं पञ्चजं ण णित्थरेज ? समाधिमरणं ण लभेजा १, 'अथवा कथं कथमिति सम्यक् अनुचीर्णस्यास्य कि फलमस्ति नास्तीति एवं वितिगिच्छां तरेज, न कुर्यादित्यर्थः, धर्मकथां वा कथयन् वितिगिलामध्पणो तरेज, 'तमेव सच्चं निस्संकं जं जिणेहिं पवेदितं ।' अण्णेति च तहा कहेज जहा वितिगिंछा ण भवति, | उत्तर शिक्षाधिकारे तु ( ऽनु) वर्त्तमाने 'जे ठाणओ सयणासणे य' वृत्तं ॥ ५८४ ॥ स्थानेन साधु भवति पडिलेहित्ता पमञ्जित्ता, जहा ठाणसत्तिक्कए, सयणे सुवंतो साधू साधुरेव भवति, स जागरो सुत्रति जहा ओह णिज्जुत्तीए, आसणे निसीयंतो पडिलेहणादि करेति, पीढगादि वा जहिं काले आमणं गेण्हेतव्यं जहा परिभुंजियनं, पलियंकादीओ य पंच गिसिजाओ आचरंतो साधुरेव न भवति, परमेरियासमितिवान् साधुरेव भवति, समितीसु अ गुत्तीसु अ समिती इरियासमिती मुक्का सेमाओ, गुत्तीओवि कायगुत्ति मोतुं, ठाणमयणासणगहणेणं कायगुत्तीरुक्ता, आगना प्रज्ञा यस्य स भवति आगतप्रज्ञः, समिती गुप्तिव आसेविते विया - गतित्ति, स, एवं समितात्मा गुप्तथ यदा वा करोति धम्मं तदा सुखं प्रज्ञापयति, पुढो विस्तरशः कथयति, तस्य हि उद्यममानस्य ग्राह्यं वचो भवति, विसुद्धं भवति, स्थानादिषु वा यो हि चिरं स्खलतीत्यर्थः, तं पुढो वदेज्जा पतिचोदिज्ज स्वयं यथा ते हि सुखं परिचारयंति, अथवा पुढोति परस्परं चोदयंति, न गौरवेन, ममैते वश्या अभियोज्या वा, सो पुण चोदंतो दुविधो समानवयोऽममानवयो य, सर्वस्यापि पोढव्यमिति, तद्यथा- 'डहरेण०' वृत्तं ॥ ५८६ ॥ डहरो जन्मपर्यायाभ्यां वुड्डो वयसा, अनुशासितः क्वचित् चुकस्खलिते पडिचोदितः रायणिए आयरिओ परियारण वा पव्वत्तगाईण वा पंचानामन्यतमेन समवयोपरियारण वयमा वा एवमादीनां वचनं सम्मं तगं थिरतो वेदेति चोदनावचनं, थिरं नाम जं अपुणक्कारयाए अब्भुङ्केति, न नाभिगच्छति, न गति न men निद्राप्रमाद वर्जन ॥२८७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy