SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताम्रचूर्णि : ॥२८१ ॥ 113 | द्धाओ संमत्ताओ अविसुद्धाओ असंमत्ताओ, क्वचित् सूत्रे वाऽर्थे च दृष्टवर्मा, दृष्टसारो दृष्टधर्म्मा, इत्यर्थः कचिद् ग्रामे नगरे वा अनुप्रविश्य गच्छपरासी णिग्गतो वा से एसणं जाणमणेसणं चस एमणा बायालीसदोमविसुद्धा तनिवरीता असणा, अथचा एमणा जिनकप्पियाणं पंचविधा अलेवाडादि हेडिल्लातो अणेसणा, अथवा जा अभिग्गहिताणं सा एसणा, सेसा असणा, जो पुण अण्णपणे य अणाणुगिद्धे, सया सक्केति परिहरितु सो चैत्र य जाणगो, किंच-अरतिं रतिं च अभिभूय भिक्खू वृत्तं ॥ ५७८|| अरतिं संयमे रतिं असंयमेति, अभिभूय णाम अकमिऊणं, बहुजणमज्झम्मि गच्छवासी, एगचारित्ति एगल्लविहार पडिवण्णगा, अरतिग्रहणात् परीसहगाहणं, एगंतमोणेणं तु एगंतसंयमेणं, एकान्तेनैव संजममवलम्बमानः पृष्टो वा किंचिद्वाकरोति, न तु यथा मौनोपरोधो भवति, संयमोपरोध इत्यर्थः, तद्यथा - 'जाय भामा पाविका सावज्जा सकिरिया', किंच से नागरेति ?, उच्यते, एगस्स जंतो गतिरागती य, एक एव च परभवं यात्यात्मा, एक एव चागच्छति, उक्तं हि - 'एकः प्रकुरुते कर्म्म, नकश्च तत्फलम् । जायत्येको मृयत्येको, एको याति भवान्तरं ।। ९ ।। पत्तेयं पत्तेयं जाति पत्तेयं मरति । धर्म्म कथिक विशेषस्तु 'सयं समेचा' वृत्तं | ॥ ७५ ॥ स्वयं समेत्येति स्वयं ज्ञात्वा तीर्थकरः अन्यः सुच्चा भासेज धम्मं हिययं पयाणं हितं इहलोके परलोके य, किंच जे गरहिता सणिदाणपयोगा गर्हिता निन्दिता 'णिदाण वंधणे' सह णिदाणेण प्रडुंजत इति प्रयोगाः त्रिविधाः, अथवा कम्मं, कथा | अधिकृता, तेन ये वाक्यशेषाः प्रयोगा गर्हिताः, तद्यथा - शास्त्रं सपरिग्गहं कर्म्म प्रज्ञापर्यंतः कुतीर्थिनो न प्रशंसति, एतेऽपि हि कायक्लेशादीन् कुर्वते, सावजदानं वा प्रशंसंति, न वा तथाप्रकारं कथं कहेजा जेण परो अकोसेज वहेत एवमादी वाग्दोषां धर्मजीवितोपरोधकत्वेन न सेवंते सुवीरधम्र्माणः कथकाः। किंच- 'के सिंचि तकाए (इ) अवुज्झ भाव' ॥ ५७६ ॥ खरफरुसाद भणेजा, मा भूत्, अरत्यभिभवादि ॥२८१ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy