SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ । श्रीमघक। ताङ्गचूर्णिः ॥२८॥ खिसावर्जनादि सो वा ?, स अण्णपाणगमवि ण लभसि, एवं सो अण्णं जणं विसति बालपुणे (पण्णे) न इतरेऽपि, पठ्यते च-अण्णेऽवि जो जातिमदेण मत्तो अण्णं जणं खिंसति बालपण्णे, एवं अण्णेवि सदा अजुत्तावि भाणितव्या, एतान् दोषान् मच्चा तेण पण्ण' वृत्तं ॥ ५७१ ॥ पण्णामयं चेव तवोमयं च, प्रज्ञामदो नाम अहं प्रज्ञासंपन्नः अहं तपस्वी, नान्ये इत्यतः परं परिभवति, तदेतौ द्वावपि मदौ निच्छितं निश्चितं वा नामयेत् निर्नामेत् णिण्णामयेदित्यर्थः, एवं गोत्रमदमपि, चशब्दात् अन्यान्यमपि आजीवितं चेव चउत्थमाहुः आजीव्यतेऽनेनेति आजीविका मद इति वाक्यशेपः, मदेन जीवतीत्यर्थः, तद्यथा जातिमदेन जीवति, नाम नातीच्य वर्त्तते एव इति, स इति स पण्डितः स्वकर्मभिः, पूर्यते गलंति वेति पुद्गलाः, स पंडितश्चोत्तमपुद्गलश्च उत्तमजीव इत्यर्थः, | अथवा जो सोभणो लाडाणं सो पुद्गलो वुच्चति, जहा पुग्गलजम्मा पुद्गलजीवत्ती। एताणि मदाणि विगिंच धीरा ॥५७२।। वृत्तं, एतानि यान्युद्दिष्टानि, विगिंचत्ति उज्झित्वा, अहमिदानी जात्यादिमदस्थानानि हित्वा प्रव्रजितः, धी:-बुद्धिः, ण ताणि | सेवेज, किमुक्तं?-न जात्यादिभिरात्मानं उत्कर्पत, यथा पूर्वरतादीनि न स्मर्यन्ते तथा तान्यपि, नवा पश्चाजातैर्वहुश्रुतादिभिरा| त्मानं उत्कर्पेत् , सुष्ठुधीरधर्माणः ज्ञानधर्मिणो गीतार्थाः, आसेवित्ता जे सव्वगोत्तावगया महेसी 'ते' इति धीरधर्माणः, सर्वगोत्राणि सर्व वा कर्म गुप्यन्ते येन तासु २ गतिषु स्वकर्मोपगाः, अतः कमैंव गोत्रं भवति, उच्चं नाम इहैव सर्वलोकोत्तमानां प्राप्य लोकाग्रं निर्वाणसंज्ञकं अगोत्रस्थान प्रामोति, स एवं सर्वमदस्थानपरिहितः भिक्खू मुतच्चा(चे) वृत्तं ॥५७३॥ अर्चयन्ति | तां विविधैराहारैर्वस्वाद्यलङ्कारैश्चत्यर्चा, मृता इव यस्याची स भवति मृताः , मृतो हि न शृणोति न पश्यंतीत्यर्थः, एवं भिक्षुरपि शृण्वन्नपि न शृणोति, पश्यन्नपि न पश्यतीत्यादि, इत्यतो मुतचा, संयमं वा मुतमुच्यते, अर्चेति लेश्या, स मुतलेश्यो मुतचो, विसु Hamiltimo-murimamATUTTPirikRTAINM SummuTHIMIMITHAIHATISHALINGARIHARASHT RA HITIHIs itisgndiatim InMallikhe TISSUPARINITIATTRIP i llar ॥२८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy