SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ जगदर्थ श्रीमत्रकताङ्गचूर्णिः ॥२७६॥ भाषितादि यत् जातिवादं वा काणकुंटादिवादं वा फुडंताणि वा, जगट्ठभासी य, पठ्यते च-येन तेन प्रकारेणात्मा जयमिच्छति, विउसितं वा पुणो, विसेसेण उसवितं विउसितं, खामितमित्यर्थः, तं सपक्खं परपक्खं वा क्षामयित्वा पुनरुदीरयति। अंधे व से दंडपहं गहाय, दंडपहे णाम एकपहए, महापथ इत्यर्थः, तमन्ध उद्देसतो गृहीत्वा गर्तायां धृष्य विषमे कूपे वा पतति, पापाणकंटका7 अग्न्यहिश्वापदेभ्यो वा दोषमयामोति, अविउसितो णाम अधितपाहुडो दंडगत्थाणीयं केवलमेव लिङ्गं गृहीत्वा गर्तायां धृष्टे विषमे कूपे वा पतति पापाणादिचिखिल्लादिसुवा, उत्तरगुणेसु मूलगुणेसु वा विसुद्धिमयाणंतो कुर्वन् भावान्ध एव लभ्यते, घासति सारीरमाणसेहिं दुक्खेहिति, सीसगुणदोसाहिगारे अनुवर्तमाने तद्दोषदर्शनार्थ-'जे विग्गहीए (अन्नायभासी) वृत्तं ॥५६२।। विग्रहो णाम कलहः, विग्रहशीलो विग्रहिकः, यद्यपि प्रत्युपेक्षणादिमेरांनाउपालयंति,नात्याभापी अत्याभापी गुर्वधिसेवी प्रतिकूलभाषी नमो समो भवति, समो नाम मध्यस्थः, न रक्तो न द्विष्टः, झंझाणाम कलहः, प्राप्तः, अथवा नासौ समो भवति झंझाप्राप्तस्तु गृहिमिः समो भवति जेन तेनैवंविधेन न भाव्यं शिष्येण, पुनरपि पठ्यते च 'जे कोहणे होति उऽणायभासी' एवं समे भवति, | तेननैवं विधेन न भाव्यं शिष्येण, अझंझापत्ते, किंच-ओबायकारी य, यथोद्दिष्टदोपरहितः ओवातकारी, चशब्दो यत्र दोपनिवृत्तये द्रष्टव्यः, उवातो णाम आचार्यादिनिर्देशः तद् वाच्यं कुरु मा चैवं कुरु, तत्थ गच्छतेति वा, अथवा सूत्रोपदेशः उबवायः, हीः । लज्जा संयम इत्यनर्थान्तरं, हीमान् संयमवानित्यर्थः, लज्जते च आचार्यादीनां अनाचारं कुर्वन् लोगतश्च, एगंतदिही य एगंत तदिट्ठी नाम सम्मदिट्ठि असहायी अमायरूपी नाम न छद्मतः धर्म गुर्वादीचोपचरति । 'से पेप्सले' वृतं ॥२३३॥ पेसलो नाम पेसलवाक्यः, अथवा विनयादिभिः शिष्यो गुणैः प्रीतिमुत्पादयति पेशलः, सुहुमो णाम सुहुमं भापते अबहुं च अविघुष्टं नौच्चैः। ALTRA ॥२७६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy