SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णिः ॥२७७॥ पुरुषजात इति से पेसलवाक्यः, अथवा विनयादिभिः शिष्यगुणैः प्रीतिमुत्पादयत्ति, पेशलः सूक्ष्मः, स जात्यान्नितः, से उज्जु, उज्जुगो णाम संयमो, जं वा पुव्वस्सईति तं उज्जुगमेव करेति ण विलोमेति, सकारो दीपनार्थे द्रष्टव्यः, सपेशलः सूक्ष्मः सः अमोहः पुरुषो जातः म जान्यादिगुणान्वितः स उज्जुकारी बहुपि अणुमासिते, यद्यपि क्वचित्प्रमादात् स्खलितो हृप्यनुशास्यते तथाप्यसौ तथाऽचिरेव भवति, अचिरिति लेश्या, तथेति यथा पूर्वलेश्या तथा लेग्या एव भवंति, पूर्वमसौ विशुद्धलेश्य आसीत् अनुशास्यमानोऽपि तथैव भवत्यतो, तथा च न क्रोधाद्वा मानाद्वा अविशुद्धलेश्यो भवति, समो नाम तुल्यः, अमौ हि ममो भवत्यज्झंझप्राप्तेर्वीतरागो ऋजुरित्यर्थः, इदाणिं माणदोसा मिस्सस्सवि आयरियस्यवि 'जे आवि अप्पं चुसिमंति णचा (मत्ता) 'वृत्तं ||५६४ ॥ य इत्यनिर्दिष्टनिर्देशः, बुसिमं संयतमात्मानं बुमिमंति णच्चा, वृत्तं मत्वा, अहं सप्तदशप्रकारैः संयमवान, मत्वा नाम ज्ञात्वा, संख्या इति ज्ञानं ज्ञानवन्तमात्मानं मत्वा, बदन वादः, किं वदति १, कोडन्यो ममाद्यकाले संयमे सदृशः सामाचारीए वा?, अपरिवखं णाम अपरीक्ष्य भणति, रोमपडिणिवेम अकयण्णुताए वा, अथवा माणदोपानपरीक्ष्य वदति, माणदोसा णाम जं जं मदं करेति तं तं उवहण्णति, तेणेव वादं अहितेत्ति णच्चा, बलादीनां तपसां कोऽन्यो मया सदृशो भवतामोद्नमुण्डानां, विम्बभूतमिति मनुष्याकृतिमान् द्रव्यमेव च केवलं पश्यति, न तु विज्ञादि मनुष्यगुणानन्यत्र प्रतिमन्यते, अथवा चिंधमिति लिङ्गमात्रमेवान्यत्र पश्यति, न तु श्रमणगुणान् उदकचन्द्रवत् कूटकार्षापणवचेत्यादि, त एवंविधाः शिष्याः गुणहीनाः अशीले अशान्तौ च वर्त्तन्ते, सच्छीला वा प्रलीयन्ते, केण ?- एगंतकडेण उ पेमले ( से पलेह) ' वृत्तं || ५६६ || संयमाओ पलेऊण पुनर्जन्मकुटिले संसारे पुनः पुनर्लीयन्ते यतथैवं तेण ण विजति मोणपर्यसि गोत्ते, पदं नाम स्थानं, मुनेः पदं मौनं, पदं संय वाक्यादि ॥२७७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy