SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आचार्यापलापादि - - श्रीसत्रक- साङ्गचूर्णिः ॥२७५|| - र्यमपलपते, प्रख्यातमन्यमुद्दिसति, योऽपि तावद् यथा वैरस्वामी पदानुसरणलब्धिसम्पन्नः, आयरिआओ अधिकतरं पण्णवेंति, तेनापि न निहवितव्यः आचार्यः, किमंग पुनर्ये समानो न्यूनतरो वा, जे पुट्ठा भणंति अत्तुकस्सेण-मया चैवैतद्विस्तरतो विकल्पित अर्थपदं, सूत्रं वा विसोधितं, सो णिण्हगो असंतिभावद्वितो, यस्य वा सकाशात् केनचिदधीतं ग्रहणशक्तितया वा तेनान्यतोऽधिक|| मधीतं शब्दच्छन्दहेतुतर्कादि गृहवासे या तेन शब्दादीन्यधितानि, परेण चोदितः-त्वया अमुकाचार्यस्य मकाशात् अधीतमिति ?, स किं जानीते वराको मृत्पिण्डः? यस्यौष्ठावपि न सम्यक्, यतः अभ्युत्थानादिविनयभीतानि वति, एवं णाणे पलिउंचणा, दंसणे य, | चरिते तु कोइ कोइ पामत्थादि पुढविकाइयादि समारभते, कपाकप्पविधिष्णुणा मावगादिणा पुट्ठो-किह तुझं एतं कप्पती?, उदउल्लादि गेहंतो चा अमुगो ण एवं गेहति तुमं कहं एतं गेहसि ?, तुझंवा एतं एवं आगतेल्लगं?, एवं पुट्ठोइह लोग कथेती, नइतुं इमं लोयं जोणिधम्मं, सो पलिउंचेति, सोऽत्थ कि जाणति ? तुमं या किं जाणसि ?, चीर्णवता वयं, पलिउंचंता आदाणमट्ट बलु आदान ज्ञानादीनि, आदीयत इत्यादानं आदातव्यमित्यर्थः, अमाधुमाधुमानीनः साधुगुणवाह्यास्ते अमाधव एव साधुमानिनः, अणोवसंखाए य ते साधुवाद वदन्ति, सः असाधुः साधुमाणी, दुगुणं करोति स पापि, वीया बालस्म मंदया, एवं शुद्धखंतिपरिचाए द्वितीयं पापमासेवंतो, एवं मायान्विताः एहिंति ते अणंतसंमारियं, दुःबोधियलाभियं कर्म पंधित्ता अणाइयं जाइतव्यमरितव्याई घातमेहिंति, एवं माणलोभादोसेवि, कोये तु सव्व एव प्रतिषेधः क्रियते ?, 'जो कोहणे होति जगहभासी' वृत्तं ।। ५६१ ।। जगतः अट्ठा जगतहा, जे जगति भाषन्ने, जगति २ तात् खरफरुमणिठराणं असंयतार्थ इत्यर्थः, न पुनराचार्यादीन् साधून गृहिणो वा खरफरुपणिराणि भगति, ककमकलुगादीणि वा, अथवा जगदर्था छिन्दि भिंदी वध मार ॥२७५||
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy