SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ शास्तृतिर श्रीपत्रकतामणिः ॥२७४॥ स्कारादि HA सुहं परायएहिं हत्थेहिं इंगाला कड़िजंति, अथवा यः शास्ति से शास्ता-आचार्य एव, तंपि चोदंति, अशीलो वा, असंतिभावे य वहमाणो, असत्पुरुपाः सुशीलं दुःशीलं चदंति, दुःशीलं सुसीलं च॥ किश्च-'विसोधियं वा (ते)अणुकोदयते (अणुकाहयंते) वृत्तं ॥५५९॥ विसोधिकरं विसोधियं, धम्मकथा सुत्तत्थो वा, अनु पश्चाद्भावे, कथितमाचार्यैः अनु कथयन्त्यन्येषां, तथाऽऽचार्यपरंपरागतं णाणं चरित्तं वा जमालिपभिती य आतभावेण वियागरेति, भावो नाम ज्ञानं अभिप्रायो वा, उस्सुत्तं पन्नति, यैर्वा धैर्येणाशकुन्तः परिणामयितुं वितहं कथयंति, आचार्यसमीपे गोष्ठामाहिलवत् , निग्गता वा जमालिवत् , एवं न युज्यते, यथोदितमेव संयुज्यते, इत्येवमातभावेन वियागरेंति, केचित् कथ्यमानमपि ब्रुवते नैतदेवं युज्यते यथा भवानाह, स्यादेनं तु युज्यते, स एवं स्वछन्दः अट्टाणिए होइ बहुगुणाणं अनायतनं असम्भवः अनाचार: अस्थानमित्यनर्थान्तरं गुणा 'सुस्सुसति पडिपुच्छति सुणेति गेण्हति य ईहए आवि। तत्तो अपोहए वा धारेइ करेइ वा सम्मं ॥१॥' एतेसिं सुस्सूसणादीणं गुणाणं अत्थाणं भवति, चैनयिकमन्योऽन्यसाधारणवैयावृत्यादीनां च अथवा 'सवणे णाणे' पठ्यते च-'अट्टाणिए होंति बहूणिवेसो' अस्थानिको गुणानां, दोषाणां तु बहूनिवेशो भवति, नियतं वेशो निवेशोऽनयिकादीनां दोपाणां,जेणाणसंकाए मुसं वदन्ति णाणे संका गाणसंका तेसु तेसु णाणंतरेसु एवमेतन्न युज्यते अथवा संकेतितमान्यार्थाः, जे ज्ञानवन्तमात्मानं मन्यमानाः असं लवंति अभयभावे छन्दंता णियमा चेव मुसंवदंति जमालिवत् ,जमि अणुवादी अभिणिवेसेण भवति तदपि मृपा भवति, 'जे आचि पुट्ठा पलिकंचयंति' वृत्तं ॥५६० ॥ य इत्यनिर्दिष्ट निर्देशः, केनविऽधीतं कस्यचित् सकाशात् जात्यादिपरिपेलवस्य, स च पृधः केनचित्-कस्य सकाशात् भवताऽधीतमिति?, स तस्मादाचार्याजात्यादिभिरात्मानमुत्कृष्टं मन्यमानः तमाचा ॥२७४।।
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy