SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ अशीलाALL दयः श्रीमत्रक-15 कदाचिन्मन्दस्वभावः कदाचिन्मृदुस्वभावः कदाचिन्निधर्म एव भवतीति, कृत्वा च कृत्यं कश्चिन्निवर्तते कश्चिन्सुतरां प्रवर्तते, अन्यस्य नाचूर्णिः चान्यः परीपहो दुपिहो भवति अथवादारुणादारुणखभावत्वाच नानाप्रकारं पुरुपजातं भवति,'सतोय धम्न असतोय असीलं' ॥२७३॥ | सदिति शोभनस्तस्य सतः धम्मो भवति, यथार्थः, एवं समाधिर्मार्गश्च, असदिति अभावे जुगुप्सायां च, अभावे तावत् अशीला एवं गृहस्थाः, जुगुप्सायां अशीलानारीवत् नामौ न शीला किन्तु अशोभनशीलत्वात अशीला इत्यपदिश्यते, दुगुंछायां पासत्थादयो, अण्णाउस्थिया पासस्था य कुसीला, सर्वाशुभनिवृनिः शान्तिः सर्वभूतशान्तिकरत्वात् , सर्वाशुभानिवृत्तिः अशान्तिः, तथा च परमा शान्तिनिर्वाणं भवति, अशान्तिरशीलः आत्मनः परेप च, इह वा शान्तिर्भवत्यमुत्र च तां कर्मनिर्जरणशान्ति, प्रादुः करिष्यामि प्रकाशयिष्यामीर्थः, कर्मबंधकरणं चाऽशान्तिः, इह परत्र शिष्यदोपगुणांश्च प्रादुः करिष्यामि, तत्र तावच्छिष्यदोपाः । 'अहो य राओ अ समुट्टिएहिं ' वृत्तं ॥ ५५८ ॥ सम्यक् उत्थिताः २, सम्यग्गहणात् समुत्थितेभ्यः संयमगुणस्थितेभ्यश्च द्विविधा शिक्षा गृहीत्वा तीर्थकरादिभ्यः 'तथागतेभ्यः' संमारनिस्सरणोपायस्तावत् प्रतिलभ्यते, प्रतिलभ्य ज्ञानदर्शनचारित्रवन्तः धर्म प्रतिलभ्य तीर्थकरोपदेशात् जमालिवदान्मोत्कर्पदोपाद्विनश्यन्ति, गोहामाहिलावसानाः सर्वे निवाः आत्मोत्कर्षाद्विनष्टाः बोटिकाश्च, एवमात्मा समाहिमाघातमजोसयंता भावसमाधिर्व्याख्यातः, तीर्थकरैः जुपी प्रीतिसेवनायोः, तं 'अजोसयंता' कम्मोदयदोसेणं केयि दुवियडबुद्धयः असद्दता केचित् श्रद्दधतोऽपिधृतौ अपि दुर्वलाः, यावजीवमशक्यतो यथारोपितमनुपालयितुं जेहि चेव णिकारणवच्छलेहिं पुत्रवत् संगृहीताः ते चेव कहिंचि दुक्खलितादौ, मणो अणुत्तरं वा साधुं पडिचोदेति-मा एवं करेहित्ति, नेप मास्तारोपदेश इति, सत्यारमेवं फरसं वदंति सो हि न ज्ञातवान् , किंवा तस्स. उवदिस्संतस्सवि पारकस्स छिजति ?, ॥२७३।।
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy