SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ विद्याप्रतिमाक्षादि ताङ्गचूर्णिः ર૬૮ાા विद्यते, एतावं ताव समणेण वा. धम्मे अक्खाते इत्यतो अणण्णणेता, बुद्रा रवयंवुद्वाः बुद्धबोधिता या गणरायाः, अतं कुर्वन्तीत्यन्तकराः भवान्तं कर्मान्तं चा, ये वात्र भवान्तं न कुर्वति तावत् 'तेणेब कुव्वंति पण कारयति'वृत्तं ।। ५५१ ।। म्वयं न कुर्वन्ति न कारयन्त्यन्यै नुमन्यन्ते, किं तत् ?, पाणाड्यातं, अनुक्तमपि विज्ञायते प्राणातिपातं, येनापदिश्यते भूताभिसंकाए दंगुंछमाणा भूतानि तसथावराणि ताणि यतो भिसं संकति सा भूताभिसंका भवति, हिसेत्यर्थः, तां भूतामिसंकां तत्कारिणश्च जुगुप्समादा उद्विजमाना इत्ट र्थः,पाणातिपातगिति वाक्यशेषः, लोकोऽपि हि मत्स्यवन्वादीन हिंसकान् जुगुप्सते, एवं ते ण आमन्ति, ण भापावेंति मुसाबात, एवं जाव मिच्छादसणं ण परूवती णोरदहति णवएण भेदेण, त एवमापाणं परं तदुभयं च संजममाणा सदेति सर्वकालं प्रवज्याकालादारभ्य यावजीचं ज्ञानादिपु विविध प्रणमंति पराक्रमंत इत्यर्थः, विदितु वीराः विज्ञाय धीग भवन्ति, ज्ञानादिभिर्वा राजन्तीति वीराः, एके न सत्र, पठ्यते च-विष्णत्ति वारा य भवंति एके, विज्ञप्तिमात्रा बीरा एचके | भवन्ति, ण तु करणवीराः, स्यात् कैः करणभूतानि येषां संकितव्यं?, उच्यते-'डहरे य पाणे' वृत्तं ॥५५२॥ डहरा सूक्ष्माः कुन्थ्यादयः सुहुमकायिका वा, वुहा महामरीरा बादरा वा, ते डहरे य पाणे बुढ़े य पागे जे आततो पस्सति सबलोगे आत्मना तुल्यं आत्मवत् यत्प्रमाणो वा मम आत्मा एतावत्प्रमाणः कुंयोरपि हस्तिनोऽपीति, अथवा 'जह मम ण पियं दुक्खं । एवं सव्वजीवाणं, डहराण वा महल्लाण वा 'पुढविकाइए णं गंते ! अकंते समाणे केरियं वेदगं वेदयंति?,' सुत्तालावगो इत्यतस्तेऽपि ण अक्कमितव्या ण संघद्वेयच्या, ये एवं पश्यन्ति 'उहती लोगमि भहन' वृत्तं, उबेहती उपेक्षते, पश्यतीत्यर्थः, - उपेक्षां करोति, सर्वत्र माध्यस्थ्यमित्यर्थः, महान्त इति छज्जीवकायाकुलं अरविधकाफुलं वा, बलिपिंडोवमाए महान्तो लोगो, ||२६८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy