SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः आत्मपरज्ञानादि ॥२६९|| अथवा कालतो महंते अनादिनिधनः, अस्ति एके भव्या अपि ये सर्वकालेनापि न सेत्स्यन्ति, अथवा द्रव्यतःक्षेत्रतश्च भावतश्च नान्तः, बुद्धो नाम धर्म समाधौ मार्गसमोसरणेसु च, अप्रमत्तः कायेपु जयणाए य, अथवा अप्रमत्तेपु असंजतेपु परिवएञ्जासित्ति बेमि, अथवा बुद्धे अप्पमत्ते सुट्ठ परिबए । 'जे आतयो परतो यावि णचा' वृत्तं ॥५५३ ।। आत्मनः स्वयं तीर्थकरा जाणंति जीवादीन् , परतो गणधरादयः, अलं पर्याप्त्यादिपु, सद्विधाऽपि जानकः अलमात्मानं परांश्चेति, अकृत्यात् वा प्रतिषेधे यतितव्ये, इत्येवं तं ज्योतिर्भूतं तमिति तं उभयत्रातारं ज्योतयतीति ज्योतिः आदित्यश्चन्द्रमाः मणिः प्रदीपोवा, यथा प्रदीपो द्योतयति एवमसौ लोकालोकं ज्योततीति ज्योतिस्तुल्यः इत्यर्थः, सततं आवसे(सेवि)जासित्ति जावजीवाए से(वे)जा तित्थगरं गणधरेवा यो यस्मिन् काले ज्योतिभूतः जे 'पादुकुजा' य इत्यनिर्दिष्टः, प्रादुः प्रकाशके, ये प्रादुष्कुर्वन्ति धम्म पूर्वापरतोऽनुचिंत्य, करतलामलकवत् लोकं दृष्ट्वा इत्यर्थः, अथवा अणुवीयिणितुं परममयं दर्शयति, धर्म समाधिमार्ग समोसरणानि च, कीदृशाः पुनस्ते विधारितज्ञानिनः त्रैलोक्यदर्शिनः ?, उच्यते-'अत्ताण जे जाणति जे य लोगं' वृत्तं ।।५५४॥ आत्मानं यो वेत्ति यथाऽ. हममातोति संसारी च, अथवा स आत्मज्ञानी भवति य आत्महितेष्वपि प्रवर्तते, अथवा त्रैलोक्य (काल्य) कार्योपदेशादात्मा प्रत्यक्ष इति, कृतवानित्यादि, येनात्मा ज्ञातो भवति तेन प्रवृत्तिनिवृत्तिरूपो लोको ज्ञात एव भवति, आत्मौपम्येन यथा ममेष्टानि, दृष्टेष्वर्थेषु प्रवृत्तिनिवृत्तिभावतः यथाऽस्तीति, अथवा आत्मौपम्येन परेष्वहिंसकः। किंच 'जे आगतिं जाणइ णागतिंच' जे आगति जाणंति, कुतो मनुष्या आगच्छंति? सत्तममहिणेरड्या०, कैर्वा कर्ममिः कुत्र वा गच्छंति ?, तव्वेए, कुतोऽहमागवः गमिप्यामि वा? अनागतिरिति सिद्धिःसादीया अपजवसिता, जे सासत जाणइ असासयं वा' सर्वद्रयाणां शाश्वतचं द्रव्यतः PHinment TITANASALARINITED ॥२६९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy