SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सूत्रक अष्टांगनिमित्तं चूर्णिः १६३॥ करेति तथा गताणित्ति, तथा भूताणित्ति यथावस्थितानीत्यर्थः, अंगवर्जानां अनुष्टुभेन छन्दसा अर्द्धत्रयोदशशतानि सूत्रं तावदेव | शतसहस्राणि परिपातिका, अङ्गस्य तु अर्द्धत्रयोदशमहस्राणि सूत्रं, तावदेव सयसहस्राणि वृत्तं, अपरिमितं वार्तिकं, एवं निमित्तमप्यधीत्य न सर्वे तुल्याः, परस्परतः पदस्थानपतिताः, चोद्दसपुबीवि छहाणपडिता, एवं आयारधराणि छट्ठाणवडिया, यतश्चैवं तेनापदिश्यन्ते 'केई निमित्ता तधिया भवंति' वृत्तं ॥५४४।। केचिदिति न सर्वे, अभिन्नदसपुधिणो हे?ण एतं अट्ठगंपि | महाणिमित्तं अधितुं गुणित्तुं वा, अधीत्य एवमेव केचित् परिणामयंति, ते पडुच ते णिमित्ता तधिया भवंति, केई पुण निमित्तबुद्धित्वात् विशुद्धिणेमित्तकेहिंतो छण्हं ठाणाण अण्णतरं ठाणं परिहीणा अविशुद्धखयोवसमा 'विपपडिएन्ति णाणं' विपर्यासेन एंति विप्पडिएन्ति, 'इक् स्मरणे' 'इड्. अध्ययने ' 'इण गतौ' एपांत्रयाणामपि इगिङीणां परिपूर्वाणां अप्रत्ययान्तानां विपयेय इति पूर्वरूपं भवति, विपर्य येण एति विपडिएति, को अर्थः?-विपर्ययज्ञानं भवति, सम्यगुपलब्धिरित्यर्थः, सपरिभवमप्यगमधीत्य, अब्भपडलदिळतेणं, यथा श्लक्षाभ्रपडले कश्चिद्वेत्ति एकमेवेदं अभ्रपडलं यावत्तत्रान्यदप्यस्ति सूक्ष्ममिति नोपलभ्यते, संजतावि केई विप्पडिएन्ति णाणं, किमंग पुण अण्णउत्थिया दगसोयरिया तव्वणिगादयो, ते विजनासं अणधिजमाणा अणधिजमाणेत्ति अधीतेन निमित्तेण दुरधीतेन वितधं दृष्ट्वा निमित्तं वदंति, णिमितमेव णत्थि, तद्यथा-क्वचित् क्षुते त्वरितत्वात् सङ्कित एवं गतः, तस्य चान्यः शुभः शकुन उत्थितः येनास्य तत् क्षुतं प्रतिहतं, स चेत् न तं शकुनं वेद शकुनोऽपि वा न लक्षितः स तु मन्यते व्यलीकमेव निमित्तं, चेनाशकुनेऽपि सिद्धिर्जाता इति, एवं शोभनमपि शकुन उत्थितमन्येनाशोभनेनप्रतिहतमनववुझ्यमानः कार्यसिद्धिनिमित्तमेव नास्तीति मन्येत, अपरिणामयन् , विजाहरि(भा)से णाम यथार्थोपलम्भः, विद्यया स्पृश्यते विद्यया | ॥२६३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy