SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ - श्रीसूत्रकसाङ्गचूर्णिः ॥२६०॥ भावादि मानेन, संमिश्रभावो नाम असतित्वमपि प्रतिपद्यमानाः अस्तित्वमेव दर्शयंति, तमेव सन्मिश्रभावं यया गिरया गृह्यते, निगृह्यन्त इत्यर्थः, उम्मत्तवादं वदंति, तद्यथा-कश्चिदुन्मत्तः स्वाभाविकं ब्रवीति चेष्टते वा, क्वचिदन्यथा, अंधो वाऽध्यानं व्रजेत् क्वचित् अपथा गच्छति, एवं तेऽपि गन्धर्वनगरतुल्याः मायास्वमोपनतधनसदृशाः मृगतृष्णानिद्रामदप्रनर्तितालातचक्रसमाः एवमपि निश्चयाभावात् , भावानुक्त्वा पश्चाजातिस्मरणानि जातकान् निरन्वयाश्रयं निर्वाणं च प्रतिपद्यन्ते, एवं ते संमिश्रभाववादिनः मिथ्यादर्शनान्धकाराः जातकानेतस्यां गिरि गृहीता, यदि शून्यं कथं जातकानि?, कथं सारणं ? कथं शून्यता?, किंच-यदि शून्यस्तव पक्षो मत्पक्षनिवारणं कथं भवति । अथ मन्यसे न शून्यस्तथापि मत्पक्ष एवासौ ॥१।। अस्तित्वात् तस्य, किंच-केन शून्यता देसिता? किमर्थं देशिता स्यानिष्पयोजना शून्यता इत्यादिभिः कर्कशहेतुभिश्चोदिता कच्छाघरपरियार आहतियाए एलमूगो चा मम्मणमूगो वा, जहा मुंमुएति, णो एक अणेकं वा पक्खं अणुवदंति अस्ति नास्ति वा, यद्यप्यष्टौ व्याकरणानि पठंति, ते पुण अकिरियावादिणो दुविधं धम्म पन्नवेंति, तंजहा-इमं दुक्खं इमं एगपक्खं तावत् , अविज्ञानोपचितं १ परिज्ञानोपचितं २ ईर्यापथं ३ स्वमान्तिकं ४ च चतुर्विधं कर्म चयं न गच्छति, एतद्धि एकपाक्षिकमेव कर्म भवति, का तर्हि भावना ?, क्रियामात्रमेव, न तु चयोऽस्ति, वन्धं प्रतीत्याविकल्प इत्यर्थः, एगपक्वियं दुपक्खियं तु, यदि सत्यश्च भवति सच्चसंज्ञा च संचित्यैव जीविताद् व्यपरोपणं प्राणातिवातः, एतत् इह च परत्र चानुभूयते इत्यतो दुपक्खिकं यथा चौरादयः, इह दुक्खमात्रामनुभूय शेष नरकादिप्वनुभवंति, किंच-आहंसु छलायतणं च कम्मं पडायतनमिति पड् आयतनानि यस्य तदिदं आश्रवद्वारमित्यर्थः, तद्यथा-श्रोतायतनं यावन्मनआयतनं, 'त एवमक्वंति' वृत्तं ॥५४०॥ अक्रियाअण्णाणिआयभानं अयुज्झमाणा इह मिच्छत्तप- ॥२६०॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy