SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ वैनयिक श्रीसूत्रकताङ्गचूर्णिः ॥२५८॥ सु णामा जेत्ति अणिहिट्ठणिदेसे, जणा इति पृथग्जनाः, विनये नियुक्ताः चैनयिकाः, अनेगे इति बत्तीसं वेणइयवादिभेदा, ते पुट्ठा परेण अपिशब्दात् अपुट्ठावि विणयिंसु भावंति भावो नाम यथार्थोपलंभं विणयिंसु, तथा वा स्यात् अन्यथा वा, एवं ताव तेषां सत्यं भविष्यति, अथवा पुट्ठा वा-कीदृशो वा धर्मः ? इत्युक्ता त्रुवते-सर्वथा परिगण्यमानः परीक्ष्यमाणः मीमांसमानो वा अयमस्माकं धर्मः, विणयमूलेण आरुहयधम्मगेण जणो णाधियो, कहं ?, जेण वयमपि विणयमूलमेव धम्मं पण्णवेमो, कथंचित्ते, येन वयं सर्वाविरोधेन सर्वविनयविनीताः मित्रारिसमाः, सर्वप्रवजितानां सर्वदेवानां च पुण्यं सत्कुर्मः, न च यथाऽन्ये वादिनः परस्परविरुद्धास्तथा वयमपि, अम्हं पुण पव्वइए समाणे जं जहा पासति इंदं वा खंदं वा जाव उच्चं पासति उचं पणामं करेति णीयं पासति णीयं पणामं करेति, उच्चमिति स्थानतः ऐश्वर्यतः तमुच्चं रायाणं अण्णतरं वा इस्सरं दट्टणं प्रणाममात्रं कुर्मः, णीयस्स तु साणस्स वा पाणस्स वा णीयं पणामं करेति, भूमितलगत्तेण सिरसा ग्रहाः प्रणमामहे, त.एवं तालिशाः 'अणोपसंखा इति ते उदाहु'वृत्तं (५३८) संखा इति णाणं, संखाए समीवे उपसंखा, अणउपसंखा अज्ञाना इत्यर्थः, अनोपसंखया त एवमाहुः उदाहरेतस्स उदाहुः अढे स ओभासति, अर्थो नाम सत्यवचनार्थः, ओभासति उद्धवित्ति प्रगासति, एवं चेतसि नः प्रकाशयतीत्यर्थः, एवं च समीक्ष्यमाणं सत्यवचनं स्याद् , अन्यथा तु तथा चान्यथा च भवति, अथवा अढेस नो भासतित्ति अर्थो नाम धर्मोऽर्थ एवं चेतसि नः प्रभासयति एवं च प्रकाशयति एवं दृश्यते युज्यमानः, आईतधर्मोण, किल ज्ञानभासितेण तु सेसेहि अण्णाणियकिरियावादिहिं घडते, कहं ?, जेण ते जात्यादिरागद्वेषामिभृता तेण ण तुल्लोऽवभासति, भणिता विणईया। इदाणिं अकिरियवादीदरिसणं 'लवावसकीय अणागतेहिं लवमिति कर्म, वयं हि लवात् कर्मबन्धात् अवसकामो-फिट्टामो SINITISTIGATIMIRANIPRITAITAARTICIPARINAINARIMARunniliun ॥२५८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy