SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक चूर्णिः ॥२५७ तिगिछिएणवि वितिगिच्छा गाम मीमांसा, तिण्णत्ति तीर्णा, णस्थिति तेसिं वितिगिच्छा अण्णाणित्तणेणं, अथवा ससमएवि विचिकिताव केसिचि वितिगिंछा उप्पजति, किंतर्हि परसमये?, तं कतरेण उवदेसेण करेस्संति विचिकित्साऽभावं ?, जोऽवितेसिं तित्थगरो त्सादि तस्सवि सुत्तं, ण अत्थविचारणा, अथ अस्थि समयहाणीत, एवं अकोविता, ण तं सयं अकोविदा, अकोविदानामेव कथयंति, को हिणाम विपश्चित् तान् अब्रवीत् जहा अण्णाणमेव सेयं अबद्धं कमंच, अणाणुवीइत्ति अपूर्वापरतो विचिन्त्य यत्किचिदेवासर्वज्ञप्रणीतत्वात् बालवत् मुसं वदंति, शाक्या अविनायशः अज्ञानिका एव तेपामज्ञानोपचित्तं कर्म नास्ति, जेसि च बालमत्तसुत्ता अकम्मवद्धगा ते सव्व एव अण्णाणिया, सत्थधम्मता सा तेसिं जह चेव ठितेल्लगा तह चेव उवदिसंति, जहा अण्णागेणं वंधो णत्थि, तह चेव ताणि सत्थाणि णिवद्धाणि 'सचं' (५३७) सव्यं मोसं इति चिंतयंता असाधु साधुत्ति उदाहरंता सबंपि कताइ मोसं होजत्ति, एवं ते चिंतयंता सच्चपि ण जाणंति, कथं ?, साधू दळूण ण साधुत्ति भणंति, कयाइ सो साधु होजकताइ असाधू, कयाइ चाउचओ कयाइ पावंचितो, चोरो वा कदाचि चोरः स्यात् कदाचिदचौरः, एवं स्त्रीपुरुपेपपि वैक्रियः स्यात वेसकरणा वा योजइतव्वं, गवादिपु च यथासम्भवावस्थासु पुरुपादिपु च इत्येवं सर्वाभिशंकितत्वात् तदसाधुदर्शनं साधुत्ति युवते, साधुदर्शनं चासाध्विति, अथवा सचं मुसंति इति भासयंता, जो जिणपण्णत्तो मग्गो समाधिमग्गो तमेते अण्णाणिया सचमपि संत असचंति भणति, अथवा सचो संयमो तं सत्तदसप्पगारा य असचं भणंति असंयममित्यर्थः, जहा ते किल भणंति तहा सच्चं भणंति, अणुवातो सच्चं, तं च कुदंसणमण्णाणवादं साधुंति भणंति, असाधू अण्णाणियं साधूति भणंति, तच्छासनप्रतिपन्नांश्चम असाधून साधुन् ब्रुवते, वुत्ता अण्णाणिया। इदाणी वेणइयवादि, जेमे जणा वेणइया अणेगे, पुट्टावि भावं विणियं ॥२५
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy