SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक॥ङ्गचूर्णिः ॥२५५॥ वीसं वीसं, एताओ णत्र वीसाओ आसीतं किरियावा दिसतं भवति । इदाणिं' अकिरियावादि-कालयइच्छा नियतिस्वभावेश्वरात्मनश्चतुरशीतिः । नास्तिकवादिगणमतं न संति सप्त स्वपरसंस्थाः || १ || इमेनोपायेन णत्थि जीवो सतो कालओ १, णत्थि जीवो परतो कालओ २, एवं यदृच्छा एवि दो २ णियतीए वि दो २ इस्सरतोवि दो २ स्वभावतोऽपि दो २, सर्वेऽवि बारम, जीवादिसु सत्तसु गुणिता चतुरसीति भवंति । इदाणिं अण्णाणिय- अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसत् द्वेधाऽवाच्यं च को वेत्ति १ ॥१॥ ६७, इमे सत्तङ्किविधाणा - सन् जीवः को वेत्ति १ किं वाणातेण ११, असन् जीवः को वेत्ति ? किं वा तेण णातेण ? २ सदमन जीवः को वेत्ति किं वा तेण णातेण १ ३ अवचनीयो जीवः को वेत्ति किं वा तेण णातेण १४ एवं सत् अवचनीयः ५ असत् अवचनीयः ६ सदसत् अवचनीयः ७, अजीवेअवि ७, आश्रवेवि ७ संबंधाचे ७ पुण्णेवि ७ पावेवि | ७ संवरेवि ७ णिञ्जराएवि ७ मोक्खेवि ७, एवमेते सत्त णवगा सत्तट्ठी, इमेहिं संजुत्ता सत्तसड्डी हवंति, तंजहा - सन्ती भावो त्पत्तिः को वेत्ति ? किंवा ताए जाताए । असती १ भावोत्पत्तिः को वेति ? किंवा ताए गाताए १२ सदसती भावोत्पत्तिः को | वेत्ति ? किंवा ताए जाताए । ३ अवचनीया भावोत्पत्तिः को वेत्ति ? किंवा ताए माताए ? ४, उक्ता अज्ञानिकाः। इदाणि वैनचिको-चैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः । सुरनृपतियतिज्ञातिनृस्थविराधमातृपितृषु मदा ॥ १ ॥ सुराणां विनयः कायन्त्रो, तंजहा- मणेणं वायाए कारणं दाणेणं, एवं रायाणं ४ जतीणं ४ णाणी (ती) णं ४ थेराणं ४ किवणाणं ४ मातुः ४ पितुः ४, | एवमेते अड चउका बत्तीसं, सव्वेवि मेलिया तिष्णि तिसट्टा पावादिगसता भवति, एतेसिं भगवता गणधरेहि य सम्भावतो निश्वयार्थ इहाध्ययनेऽपदिश्यते, अत एवाध्ययनं समवमरणमित्यपदिश्यते, ते पुग तिष्णि तिसडा पावादिगसता इमेसु दोस ठाणेसु त्रिपष्ट्य|धिक त्रिशतपाखंडाः ॥२५५॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy