SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णिः ॥२५३॥ SAMA सरणं, चतुष्पदानां निर्वाणादिषु गवादीनां समोसरणं, अपदानां नास्ति स्वयं समोसरणं, गत्यभावात्, सहजानां वा स्वयमपि भवति वृक्षादीनां समोसरणं, अचेतनानां अश्रादीनां खेससमोसरणं जंमि खेत्ते समोमरंति द्रव्याणि, जहा साधुणो आनंदपुरे समोसरंति, कालसमोसरणं वैसाहमासे जत्ताए समोसरांति, वासासु वा जत्थ समोसरंति, तहा पक्खिणो दिवाचेरा वनखंडमासाद्य समवसरंति | 'भावसमोसरणं पुण० 'गाथा ॥ ११७ ॥ तिष्णि तिमड्डा पात्रादियसयाणि णिग्गंथे मोत्तूण मिच्छादिट्ठिोत्तिकाऊण उदइए भावे समोसरन्ति, इंदियादि पहुच खओवसमिए भावे समोमरंति, पारिणामि जीवत्तं, एतेसु चैव तीसु भावेसु तेसिं सन्निवातिओ भावो जोएतन्धों, सम्मदिट्ठी किरियावादी तु छसुवि भावेसु, उदइए भावे अण्णाणमिच्छत्तवआसु अड्डसुविकम्मगती समोसरांति, एवं चरिताचरिती य जोएयच्चा, उवसमिएवि भावे समोसरंति, उवसामगं पहुच उपसममङ्गीकृत्य, यदुक्तं भवति - अस्मिन्नेव भंगद्वये भवंति, खओवममिएव भावे समोमरंति अट्ठारसविधे खओवममिए भावे, तद्यथा - ज्ञानाज्ञानदर्शनदानलब्ध्यादयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्व चारित्रसंयमासंयमाश्च, गाणं चउन्त्रि-मतिसुतओ हिमणपञ्जवाणि, अण्णाणं मतिअण्णाणं सुतअण्णाणं विभंगणाणं, ज्ञानाज्ञानमित्यत्राज्ञानमिति यदुक्तं तदेकभावापकर्षमङ्गीकृत्य, यद्वा सामान्येऽन्ये च, केत्र लिनोवा वदंति, दरिसणं तिविधं चक्खु अचक्खु अवधिदंसणमिति, लब्धिः पञ्चविधा-दानलाभ भोगोपभोगरी रियलद्धी इति, संमत्तं चरितं संयमासंयम इत्येतेऽष्टादश क्षायोपशमिका भावा भवति, णवविधे खाइगे भावे समोसरंति, तद्यथा- 'ज्ञानदर्शनलाभ भोगोपभोग वीर्याणि च', णाणं- केवलणाणं, दंसणं केालगणं, दाणलाभभोगोपभोग वीर्यमित्येतानि सम्यक्त्यचारित्रे च नव क्षायिका भावा भवन्ति, परिणामिएऽचि अणातियपरिणामियगे भावे समोमरंति, एवं सन्निनातिगेवि सण्णिकासो ओयिकादयो द्विकादिधारणिकाः । अथवा त्रिषष्ट्यघिक त्रिश तपाखंडाः ॥२५३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy