SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णिः १२ अ० ॥२५२॥ Aining Solution Fe सिलोगो ॥५३३॥ अथ पुनस्तं व्रतानि आपण्णं चारित्रमार्गप्रयातमित्यर्थः, पठ्यते - अथेनं भेदभावण्णां भावभेदो हि संयम एव, कर्माणि भिनत्तीति भेदः फासा सीतउसिणदंशमशकादयः उच्चावचा अनेकप्रकाराः परीषहोपसर्गाः स्पृशेत् ण तेहिं विणिहम्मेज्जा ण तेहिं उदिष्णेहिवि णाणदंसणचरितेसुं जत्ताओं मग्गाओ विणिहृण्णेज्जा, पुच्चीए जिणेत्ता संयमवीरियं उपादेजासित्ति, जहा ते गुरुगावि उदिष्णा लहुगा भवन्ति, दृष्टान्तः- आभीरयुवत्ति, जातमेतं वच्छगं दुण्णि वेलाए उक्खिविऊण णिक्खामेति, पीतं चैनं पुनः प्रवेशयति, तमेव क्रमशो वर्द्धमानं अहरहर्जयं कुर्वता जाब चउहायणंपि उक्खिनति, एप दृष्टान्तोऽयमर्थोपनयः - एवं साधुरपि सन्मार्गात् क्रमशो जयति उदीर्णैरपि परीपर्न विहन्यते, वातेण व महागिरिरिति मन्दरः संबुडे | सि महापण्णे' सिलोगो || ५३४|| स एवं संवरसंवृतः प्रधानप्रज्ञः विस्तीर्णप्रज्ञो वा दधाति बुद्ध्यादीन् गुणानिति बुद्धा, पाठान्तर धीरं, दत्तं एसणं चरेज्जासित्ति दत्तेसणं चरे, अथवा दत्तमेपणीयं च यश्वरति स भवति दत्तेपणचरः, णिचुडे कालमा| कखी शान्तसमितो णिन्वुडः शीतभूत इत्यर्थः, कालं कांक्षतीति कालकंखी, मरणकालमित्यर्थः कोऽर्थः १ - तावदनेन सन्मार्गेण | अविश्रामं गन्तव्यं यावन्मरणकालः, एवं केन लिगो मतंति, जं तुमे अजजंबू पुच्छिते 'कतरे मग्गे' तदेतस्य केवलिनो मार्गा| मिधानं कथितमनन्तरमाख्यातमिति ॥ इति मार्गाध्ययनं ॥ 'समोसरणंति अज्झयणस्स चत्तारि अणुओगदारा, अधियारो किरियावादिमादीहिं चउहिं समोमरणेहिं णामणिष्फण्णे णिक्खेवो गाथा 'समोसरणंमिवि छ' गाथा ||११६ ॥ वइरितं दव्वसमोमरणं सम्यक् समस्तं वा अवसरणं, तं तिविधं - सचितं दुपदादि यत्रैका बहवो द्विपदाः वा बहवो मनुष्या समवसति तं सचितं दव्नसमोसरणं दुपदसमोरणं, जहा साधुसमो भावभेदादि समवसर णानि ॥२५२ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy